विशेषज्ञ

Hindi

Etymology

Learned borrowing from Sanskrit विशेषज्ञ (viśeṣajña).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.ʃeː.ʂəɡ.jᵊ/, [ʋɪ.ʃeː.ʃɐɡ.jᵊ]

Noun

विशेषज्ञ • (viśeṣajña) m

  1. expert, professional
  2. (medicine) specialist

Declension

Sanskrit

Etymology

From विशेष (viśeṣa, special) + -ज्ञ (-jña, knower).

Pronunciation

Adjective

विशेषज्ञ • (viśeṣajña) stem

  1. knowing various kinds

Declension

Masculine a-stem declension of विशेषज्ञ (viśeṣajña)
Singular Dual Plural
Nominative विशेषज्ञः
viśeṣajñaḥ
विशेषज्ञौ / विशेषज्ञा¹
viśeṣajñau / viśeṣajñā¹
विशेषज्ञाः / विशेषज्ञासः¹
viśeṣajñāḥ / viśeṣajñāsaḥ¹
Vocative विशेषज्ञ
viśeṣajña
विशेषज्ञौ / विशेषज्ञा¹
viśeṣajñau / viśeṣajñā¹
विशेषज्ञाः / विशेषज्ञासः¹
viśeṣajñāḥ / viśeṣajñāsaḥ¹
Accusative विशेषज्ञम्
viśeṣajñam
विशेषज्ञौ / विशेषज्ञा¹
viśeṣajñau / viśeṣajñā¹
विशेषज्ञान्
viśeṣajñān
Instrumental विशेषज्ञेन
viśeṣajñena
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञैः / विशेषज्ञेभिः¹
viśeṣajñaiḥ / viśeṣajñebhiḥ¹
Dative विशेषज्ञाय
viśeṣajñāya
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञेभ्यः
viśeṣajñebhyaḥ
Ablative विशेषज्ञात्
viśeṣajñāt
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञेभ्यः
viśeṣajñebhyaḥ
Genitive विशेषज्ञस्य
viśeṣajñasya
विशेषज्ञयोः
viśeṣajñayoḥ
विशेषज्ञानाम्
viśeṣajñānām
Locative विशेषज्ञे
viśeṣajñe
विशेषज्ञयोः
viśeṣajñayoḥ
विशेषज्ञेषु
viśeṣajñeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विशेषज्ञा (viśeṣajñā)
Singular Dual Plural
Nominative विशेषज्ञा
viśeṣajñā
विशेषज्ञे
viśeṣajñe
विशेषज्ञाः
viśeṣajñāḥ
Vocative विशेषज्ञे
viśeṣajñe
विशेषज्ञे
viśeṣajñe
विशेषज्ञाः
viśeṣajñāḥ
Accusative विशेषज्ञाम्
viśeṣajñām
विशेषज्ञे
viśeṣajñe
विशेषज्ञाः
viśeṣajñāḥ
Instrumental विशेषज्ञया / विशेषज्ञा¹
viśeṣajñayā / viśeṣajñā¹
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञाभिः
viśeṣajñābhiḥ
Dative विशेषज्ञायै
viśeṣajñāyai
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञाभ्यः
viśeṣajñābhyaḥ
Ablative विशेषज्ञायाः / विशेषज्ञायै²
viśeṣajñāyāḥ / viśeṣajñāyai²
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञाभ्यः
viśeṣajñābhyaḥ
Genitive विशेषज्ञायाः / विशेषज्ञायै²
viśeṣajñāyāḥ / viśeṣajñāyai²
विशेषज्ञयोः
viśeṣajñayoḥ
विशेषज्ञानाम्
viśeṣajñānām
Locative विशेषज्ञायाम्
viśeṣajñāyām
विशेषज्ञयोः
viśeṣajñayoḥ
विशेषज्ञासु
viśeṣajñāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विशेषज्ञ (viśeṣajña)
Singular Dual Plural
Nominative विशेषज्ञम्
viśeṣajñam
विशेषज्ञे
viśeṣajñe
विशेषज्ञानि / विशेषज्ञा¹
viśeṣajñāni / viśeṣajñā¹
Vocative विशेषज्ञ
viśeṣajña
विशेषज्ञे
viśeṣajñe
विशेषज्ञानि / विशेषज्ञा¹
viśeṣajñāni / viśeṣajñā¹
Accusative विशेषज्ञम्
viśeṣajñam
विशेषज्ञे
viśeṣajñe
विशेषज्ञानि / विशेषज्ञा¹
viśeṣajñāni / viśeṣajñā¹
Instrumental विशेषज्ञेन
viśeṣajñena
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञैः / विशेषज्ञेभिः¹
viśeṣajñaiḥ / viśeṣajñebhiḥ¹
Dative विशेषज्ञाय
viśeṣajñāya
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञेभ्यः
viśeṣajñebhyaḥ
Ablative विशेषज्ञात्
viśeṣajñāt
विशेषज्ञाभ्याम्
viśeṣajñābhyām
विशेषज्ञेभ्यः
viśeṣajñebhyaḥ
Genitive विशेषज्ञस्य
viśeṣajñasya
विशेषज्ञयोः
viśeṣajñayoḥ
विशेषज्ञानाम्
viśeṣajñānām
Locative विशेषज्ञे
viśeṣajñe
विशेषज्ञयोः
viśeṣajñayoḥ
विशेषज्ञेषु
viśeṣajñeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.