विभाग

Hindi

Etymology

Borrowed from Sanskrit विभाग (vibhāga)

Pronunciation

(Delhi Hindi) IPA(key): /ʋɪ.bʱɑːɡ/, [ʋɪ.bʱäːɡ]

Noun

विभाग • (vibhāg) m (Urdu spelling وِبھاگ)

  1. department, bureau
    कृषि विभागkŕṣi vibhāgDepartment of Agriculture
  2. (Indian Classical Music) the divisions of a tala, a vibhag
    Synonym: अंग (aṅg) (in the context of Carnatic music)

Declension

Derived terms

Sanskrit

Alternative scripts

Etymology

Compound of वि- (vi-) + भाग (bhāga).

Pronunciation

Noun

विभाग • (vibhāga) stem, m

  1. disjunction

Declension

Masculine a-stem declension of विभाग (vibhāga)
Singular Dual Plural
Nominative विभागः
vibhāgaḥ
विभागौ / विभागा¹
vibhāgau / vibhāgā¹
विभागाः / विभागासः¹
vibhāgāḥ / vibhāgāsaḥ¹
Vocative विभाग
vibhāga
विभागौ / विभागा¹
vibhāgau / vibhāgā¹
विभागाः / विभागासः¹
vibhāgāḥ / vibhāgāsaḥ¹
Accusative विभागम्
vibhāgam
विभागौ / विभागा¹
vibhāgau / vibhāgā¹
विभागान्
vibhāgān
Instrumental विभागेन
vibhāgena
विभागाभ्याम्
vibhāgābhyām
विभागैः / विभागेभिः¹
vibhāgaiḥ / vibhāgebhiḥ¹
Dative विभागाय
vibhāgāya
विभागाभ्याम्
vibhāgābhyām
विभागेभ्यः
vibhāgebhyaḥ
Ablative विभागात्
vibhāgāt
विभागाभ्याम्
vibhāgābhyām
विभागेभ्यः
vibhāgebhyaḥ
Genitive विभागस्य
vibhāgasya
विभागयोः
vibhāgayoḥ
विभागानाम्
vibhāgānām
Locative विभागे
vibhāge
विभागयोः
vibhāgayoḥ
विभागेषु
vibhāgeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.