विधान

Hindi

Etymology

Borrowed from Sanskrit विधान (vidhāna).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.d̪ʱɑːn/, [ʋɪ.d̪ʱä̃ːn]

Noun

विधान • (vidhān) m (Urdu spelling وِدھان)

  1. rule, regulation;
  2. law;
  3. order
    Synonyms: क़ानून (qānūn), आईन (āīn), विधि (vidhi), नियम (niyam)

Sanskrit

Alternative scripts

Etymology

Compound of वि- (vi-) + धान (dhāna, holding)

Pronunciation

Adjective

विधान • (vidhāna) stem

  1. disposing, arranging, regulating (Vait.)
  2. acting, performing (MW.)
  3. possessing (MW.)

Declension

Masculine a-stem declension of विधान (vidhāna)
Singular Dual Plural
Nominative विधानः
vidhānaḥ
विधानौ / विधाना¹
vidhānau / vidhānā¹
विधानाः / विधानासः¹
vidhānāḥ / vidhānāsaḥ¹
Vocative विधान
vidhāna
विधानौ / विधाना¹
vidhānau / vidhānā¹
विधानाः / विधानासः¹
vidhānāḥ / vidhānāsaḥ¹
Accusative विधानम्
vidhānam
विधानौ / विधाना¹
vidhānau / vidhānā¹
विधानान्
vidhānān
Instrumental विधानेन
vidhānena
विधानाभ्याम्
vidhānābhyām
विधानैः / विधानेभिः¹
vidhānaiḥ / vidhānebhiḥ¹
Dative विधानाय
vidhānāya
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Ablative विधानात्
vidhānāt
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Genitive विधानस्य
vidhānasya
विधानयोः
vidhānayoḥ
विधानानाम्
vidhānānām
Locative विधाने
vidhāne
विधानयोः
vidhānayoḥ
विधानेषु
vidhāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of विधानी (vidhānī)
Singular Dual Plural
Nominative विधानी
vidhānī
विधान्यौ / विधानी¹
vidhānyau / vidhānī¹
विधान्यः / विधानीः¹
vidhānyaḥ / vidhānīḥ¹
Vocative विधानि
vidhāni
विधान्यौ / विधानी¹
vidhānyau / vidhānī¹
विधान्यः / विधानीः¹
vidhānyaḥ / vidhānīḥ¹
Accusative विधानीम्
vidhānīm
विधान्यौ / विधानी¹
vidhānyau / vidhānī¹
विधानीः
vidhānīḥ
Instrumental विधान्या
vidhānyā
विधानीभ्याम्
vidhānībhyām
विधानीभिः
vidhānībhiḥ
Dative विधान्यै
vidhānyai
विधानीभ्याम्
vidhānībhyām
विधानीभ्यः
vidhānībhyaḥ
Ablative विधान्याः / विधान्यै²
vidhānyāḥ / vidhānyai²
विधानीभ्याम्
vidhānībhyām
विधानीभ्यः
vidhānībhyaḥ
Genitive विधान्याः / विधान्यै²
vidhānyāḥ / vidhānyai²
विधान्योः
vidhānyoḥ
विधानीनाम्
vidhānīnām
Locative विधान्याम्
vidhānyām
विधान्योः
vidhānyoḥ
विधानीषु
vidhānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विधान (vidhāna)
Singular Dual Plural
Nominative विधानम्
vidhānam
विधाने
vidhāne
विधानानि / विधाना¹
vidhānāni / vidhānā¹
Vocative विधान
vidhāna
विधाने
vidhāne
विधानानि / विधाना¹
vidhānāni / vidhānā¹
Accusative विधानम्
vidhānam
विधाने
vidhāne
विधानानि / विधाना¹
vidhānāni / vidhānā¹
Instrumental विधानेन
vidhānena
विधानाभ्याम्
vidhānābhyām
विधानैः / विधानेभिः¹
vidhānaiḥ / vidhānebhiḥ¹
Dative विधानाय
vidhānāya
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Ablative विधानात्
vidhānāt
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Genitive विधानस्य
vidhānasya
विधानयोः
vidhānayoḥ
विधानानाम्
vidhānānām
Locative विधाने
vidhāne
विधानयोः
vidhānayoḥ
विधानेषु
vidhāneṣu
Notes
  • ¹Vedic

Noun

विधान • (vidhāna) stem, n

  1. order, measure, arrangement (RV., etc.)
  2. rule, regulation (RV., etc.)
  3. method, manner (RV., etc.)
  4. medical prescription (Suśr.)
  5. diet (Suśr.)
  6. fate (MBh., Kāv.)
  7. management (Mn., MBh., etc.)
  8. means (Pañcat.)
  9. setting up of machines (Yājñ.)
  10. creation (Kum., Ragh.)
  11. performance, execution, action (Mn., MBh., etc.)
  12. enumeration of particulars (Suśr.)
  13. (drama) ambivalence (Sāh., Pratāp.)
  14. (grammar) affixing, taking an affix (W.)
  15. elephant food (L.)
  16. worship (L.)
  17. wealth, wages (L.)
  18. sending (L.)
  19. an act of hostility (L.)

Declension

Neuter a-stem declension of विधान (vidhāna)
Singular Dual Plural
Nominative विधानम्
vidhānam
विधाने
vidhāne
विधानानि / विधाना¹
vidhānāni / vidhānā¹
Vocative विधान
vidhāna
विधाने
vidhāne
विधानानि / विधाना¹
vidhānāni / vidhānā¹
Accusative विधानम्
vidhānam
विधाने
vidhāne
विधानानि / विधाना¹
vidhānāni / vidhānā¹
Instrumental विधानेन
vidhānena
विधानाभ्याम्
vidhānābhyām
विधानैः / विधानेभिः¹
vidhānaiḥ / vidhānebhiḥ¹
Dative विधानाय
vidhānāya
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Ablative विधानात्
vidhānāt
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Genitive विधानस्य
vidhānasya
विधानयोः
vidhānayoḥ
विधानानाम्
vidhānānām
Locative विधाने
vidhāne
विधानयोः
vidhānayoḥ
विधानेषु
vidhāneṣu
Notes
  • ¹Vedic

Proper noun

विधान • (vidhāna) stem, m

  1. name of a sadhya (Hariv.)

Declension

Masculine a-stem declension of विधान (vidhāna)
Singular Dual Plural
Nominative विधानः
vidhānaḥ
विधानौ / विधाना¹
vidhānau / vidhānā¹
विधानाः / विधानासः¹
vidhānāḥ / vidhānāsaḥ¹
Vocative विधान
vidhāna
विधानौ / विधाना¹
vidhānau / vidhānā¹
विधानाः / विधानासः¹
vidhānāḥ / vidhānāsaḥ¹
Accusative विधानम्
vidhānam
विधानौ / विधाना¹
vidhānau / vidhānā¹
विधानान्
vidhānān
Instrumental विधानेन
vidhānena
विधानाभ्याम्
vidhānābhyām
विधानैः / विधानेभिः¹
vidhānaiḥ / vidhānebhiḥ¹
Dative विधानाय
vidhānāya
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Ablative विधानात्
vidhānāt
विधानाभ्याम्
vidhānābhyām
विधानेभ्यः
vidhānebhyaḥ
Genitive विधानस्य
vidhānasya
विधानयोः
vidhānayoḥ
विधानानाम्
vidhānānām
Locative विधाने
vidhāne
विधानयोः
vidhānayoḥ
विधानेषु
vidhāneṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.