विद्यार्थिनी
Hindi
Etymology
Borrowed from Sanskrit विद्यार्थिनी (vidyārthinī).
Pronunciation
- (Delhi Hindi) IPA(key): /ʋɪd̪.jɑːɾ.t̪ʰɪ.niː/, [ʋɪd̪.jäːɾ.t̪ʰɪ.niː]
Noun
विद्यार्थिनी • (vidyārthinī) f (masculine विद्यार्थी)
Declension
Declension of विद्यार्थिनी (fem ī-stem)
singular | plural | |
---|---|---|
direct | विद्यार्थिनी vidyārthinī |
विद्यार्थिनियाँ vidyārthiniyā̃ |
oblique | विद्यार्थिनी vidyārthinī |
विद्यार्थिनियों vidyārthiniyõ |
vocative | विद्यार्थिनी vidyārthinī |
विद्यार्थिनियो vidyārthiniyo |
Sanskrit
Noun
विद्यार्थिनी • (vidyārthinī) stem, f (masculine विद्यार्थिन्)
Declension
Feminine ī-stem declension of विद्यार्थिनी (vidyārthinī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | विद्यार्थिनी vidyārthinī |
विद्यार्थिन्यौ / विद्यार्थिनी¹ vidyārthinyau / vidyārthinī¹ |
विद्यार्थिन्यः / विद्यार्थिनीः¹ vidyārthinyaḥ / vidyārthinīḥ¹ |
Vocative | विद्यार्थिनि vidyārthini |
विद्यार्थिन्यौ / विद्यार्थिनी¹ vidyārthinyau / vidyārthinī¹ |
विद्यार्थिन्यः / विद्यार्थिनीः¹ vidyārthinyaḥ / vidyārthinīḥ¹ |
Accusative | विद्यार्थिनीम् vidyārthinīm |
विद्यार्थिन्यौ / विद्यार्थिनी¹ vidyārthinyau / vidyārthinī¹ |
विद्यार्थिनीः vidyārthinīḥ |
Instrumental | विद्यार्थिन्या vidyārthinyā |
विद्यार्थिनीभ्याम् vidyārthinībhyām |
विद्यार्थिनीभिः vidyārthinībhiḥ |
Dative | विद्यार्थिन्यै vidyārthinyai |
विद्यार्थिनीभ्याम् vidyārthinībhyām |
विद्यार्थिनीभ्यः vidyārthinībhyaḥ |
Ablative | विद्यार्थिन्याः / विद्यार्थिन्यै² vidyārthinyāḥ / vidyārthinyai² |
विद्यार्थिनीभ्याम् vidyārthinībhyām |
विद्यार्थिनीभ्यः vidyārthinībhyaḥ |
Genitive | विद्यार्थिन्याः / विद्यार्थिन्यै² vidyārthinyāḥ / vidyārthinyai² |
विद्यार्थिन्योः vidyārthinyoḥ |
विद्यार्थिनीनाम् vidyārthinīnām |
Locative | विद्यार्थिन्याम् vidyārthinyām |
विद्यार्थिन्योः vidyārthinyoḥ |
विद्यार्थिनीषु vidyārthinīṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.