रुद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *rudᶻdʰás, from the root *rawdʰ- (to obstruct, hinder, block). Cognate with Avestan 𐬀𐬎𐬎𐬀𐬭𐬀𐬊𐬜𐬆𐬧𐬙𐬌 (auuaraoδəṇti), 𐬬𐬍𐬭𐬀𐬊𐬜𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (vīraoδaiieiti).

Pronunciation

  • (Vedic) IPA(key): /ɾud.dʱɐ́/, [ɾud̚.dʱɐ́]
  • (Classical) IPA(key): /ˈɾud̪.d̪ʱɐ/, [ˈɾud̪̚.d̪ʱɐ]

Adjective

रुद्ध • (ruddhá) stem

  1. obstructed, stopped, suppressed, withheld
  2. shut, closed, covered

Declension

Masculine a-stem declension of रुद्ध (ruddhá)
Singular Dual Plural
Nominative रुद्धः
ruddháḥ
रुद्धौ / रुद्धा¹
ruddhaú / ruddhā́¹
रुद्धाः / रुद्धासः¹
ruddhā́ḥ / ruddhā́saḥ¹
Vocative रुद्ध
rúddha
रुद्धौ / रुद्धा¹
rúddhau / rúddhā¹
रुद्धाः / रुद्धासः¹
rúddhāḥ / rúddhāsaḥ¹
Accusative रुद्धम्
ruddhám
रुद्धौ / रुद्धा¹
ruddhaú / ruddhā́¹
रुद्धान्
ruddhā́n
Instrumental रुद्धेन
ruddhéna
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धैः / रुद्धेभिः¹
ruddhaíḥ / ruddhébhiḥ¹
Dative रुद्धाय
ruddhā́ya
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Ablative रुद्धात्
ruddhā́t
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Genitive रुद्धस्य
ruddhásya
रुद्धयोः
ruddháyoḥ
रुद्धानाम्
ruddhā́nām
Locative रुद्धे
ruddhé
रुद्धयोः
ruddháyoḥ
रुद्धेषु
ruddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रुद्धा (ruddhā́)
Singular Dual Plural
Nominative रुद्धा
ruddhā́
रुद्धे
ruddhé
रुद्धाः
ruddhā́ḥ
Vocative रुद्धे
rúddhe
रुद्धे
rúddhe
रुद्धाः
rúddhāḥ
Accusative रुद्धाम्
ruddhā́m
रुद्धे
ruddhé
रुद्धाः
ruddhā́ḥ
Instrumental रुद्धया / रुद्धा¹
ruddháyā / ruddhā́¹
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धाभिः
ruddhā́bhiḥ
Dative रुद्धायै
ruddhā́yai
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धाभ्यः
ruddhā́bhyaḥ
Ablative रुद्धायाः / रुद्धायै²
ruddhā́yāḥ / ruddhā́yai²
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धाभ्यः
ruddhā́bhyaḥ
Genitive रुद्धायाः / रुद्धायै²
ruddhā́yāḥ / ruddhā́yai²
रुद्धयोः
ruddháyoḥ
रुद्धानाम्
ruddhā́nām
Locative रुद्धायाम्
ruddhā́yām
रुद्धयोः
ruddháyoḥ
रुद्धासु
ruddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रुद्ध (ruddhá)
Singular Dual Plural
Nominative रुद्धम्
ruddhám
रुद्धे
ruddhé
रुद्धानि / रुद्धा¹
ruddhā́ni / ruddhā́¹
Vocative रुद्ध
rúddha
रुद्धे
rúddhe
रुद्धानि / रुद्धा¹
rúddhāni / rúddhā¹
Accusative रुद्धम्
ruddhám
रुद्धे
ruddhé
रुद्धानि / रुद्धा¹
ruddhā́ni / ruddhā́¹
Instrumental रुद्धेन
ruddhéna
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धैः / रुद्धेभिः¹
ruddhaíḥ / ruddhébhiḥ¹
Dative रुद्धाय
ruddhā́ya
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Ablative रुद्धात्
ruddhā́t
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Genitive रुद्धस्य
ruddhásya
रुद्धयोः
ruddháyoḥ
रुद्धानाम्
ruddhā́nām
Locative रुद्धे
ruddhé
रुद्धयोः
ruddháyoḥ
रुद्धेषु
ruddhéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.