रिरंसा

Sanskrit

Etymology

Desiderative of रम् (ram).

Pronunciation

Noun

रिरंसा • (riráṃsā) stem, f

  1. sexual desire
  2. lasciviousness, lust
    • c. 700 CE, Daṇḍin, Daśa-kumāra-carita :
      एकदा धन्यके प्रयाते तं पुष्टं विकलं सा धूमिनी रिरंसयोपातिष्ठत्
      ekadā dhanyake prayāte taṃ puṣṭaṃ vikalaṃ sā dhūminī riraṃsayopātiṣṭhat
      once, while Dhanyaka was gone, Dhûminî approached the (afore) mutilated (although now) healthy (man) and lust in her arose

Declension

Feminine ā-stem declension of रिरंसा (riráṃsā)
Singular Dual Plural
Nominative रिरंसा
riráṃsā
रिरंसे
riráṃse
रिरंसाः
riráṃsāḥ
Vocative रिरंसे
ríraṃse
रिरंसे
ríraṃse
रिरंसाः
ríraṃsāḥ
Accusative रिरंसाम्
riráṃsām
रिरंसे
riráṃse
रिरंसाः
riráṃsāḥ
Instrumental रिरंसया / रिरंसा¹
riráṃsayā / riráṃsā¹
रिरंसाभ्याम्
riráṃsābhyām
रिरंसाभिः
riráṃsābhiḥ
Dative रिरंसायै
riráṃsāyai
रिरंसाभ्याम्
riráṃsābhyām
रिरंसाभ्यः
riráṃsābhyaḥ
Ablative रिरंसायाः / रिरंसायै²
riráṃsāyāḥ / riráṃsāyai²
रिरंसाभ्याम्
riráṃsābhyām
रिरंसाभ्यः
riráṃsābhyaḥ
Genitive रिरंसायाः / रिरंसायै²
riráṃsāyāḥ / riráṃsāyai²
रिरंसयोः
riráṃsayoḥ
रिरंसानाम्
riráṃsānām
Locative रिरंसायाम्
riráṃsāyām
रिरंसयोः
riráṃsayoḥ
रिरंसासु
riráṃsāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.