रिफित

Sanskrit

Alternative scripts

Etymology

From the root रिफ् (riph) + -इत (-ita).

Pronunciation

Adjective

रिफित • (riphita) stem

  1. pronounced with a guttural roll, burred, rolled in the throat like the letter

Declension

Masculine a-stem declension of रिफित (riphitá)
Singular Dual Plural
Nominative रिफितः
riphitáḥ
रिफितौ / रिफिता¹
riphitaú / riphitā́¹
रिफिताः / रिफितासः¹
riphitā́ḥ / riphitā́saḥ¹
Vocative रिफित
ríphita
रिफितौ / रिफिता¹
ríphitau / ríphitā¹
रिफिताः / रिफितासः¹
ríphitāḥ / ríphitāsaḥ¹
Accusative रिफितम्
riphitám
रिफितौ / रिफिता¹
riphitaú / riphitā́¹
रिफितान्
riphitā́n
Instrumental रिफितेन
riphiténa
रिफिताभ्याम्
riphitā́bhyām
रिफितैः / रिफितेभिः¹
riphitaíḥ / riphitébhiḥ¹
Dative रिफिताय
riphitā́ya
रिफिताभ्याम्
riphitā́bhyām
रिफितेभ्यः
riphitébhyaḥ
Ablative रिफितात्
riphitā́t
रिफिताभ्याम्
riphitā́bhyām
रिफितेभ्यः
riphitébhyaḥ
Genitive रिफितस्य
riphitásya
रिफितयोः
riphitáyoḥ
रिफितानाम्
riphitā́nām
Locative रिफिते
riphité
रिफितयोः
riphitáyoḥ
रिफितेषु
riphitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रिफिता (riphitā́)
Singular Dual Plural
Nominative रिफिता
riphitā́
रिफिते
riphité
रिफिताः
riphitā́ḥ
Vocative रिफिते
ríphite
रिफिते
ríphite
रिफिताः
ríphitāḥ
Accusative रिफिताम्
riphitā́m
रिफिते
riphité
रिफिताः
riphitā́ḥ
Instrumental रिफितया / रिफिता¹
riphitáyā / riphitā́¹
रिफिताभ्याम्
riphitā́bhyām
रिफिताभिः
riphitā́bhiḥ
Dative रिफितायै
riphitā́yai
रिफिताभ्याम्
riphitā́bhyām
रिफिताभ्यः
riphitā́bhyaḥ
Ablative रिफितायाः / रिफितायै²
riphitā́yāḥ / riphitā́yai²
रिफिताभ्याम्
riphitā́bhyām
रिफिताभ्यः
riphitā́bhyaḥ
Genitive रिफितायाः / रिफितायै²
riphitā́yāḥ / riphitā́yai²
रिफितयोः
riphitáyoḥ
रिफितानाम्
riphitā́nām
Locative रिफितायाम्
riphitā́yām
रिफितयोः
riphitáyoḥ
रिफितासु
riphitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रिफित (riphitá)
Singular Dual Plural
Nominative रिफितम्
riphitám
रिफिते
riphité
रिफितानि / रिफिता¹
riphitā́ni / riphitā́¹
Vocative रिफित
ríphita
रिफिते
ríphite
रिफितानि / रिफिता¹
ríphitāni / ríphitā¹
Accusative रिफितम्
riphitám
रिफिते
riphité
रिफितानि / रिफिता¹
riphitā́ni / riphitā́¹
Instrumental रिफितेन
riphiténa
रिफिताभ्याम्
riphitā́bhyām
रिफितैः / रिफितेभिः¹
riphitaíḥ / riphitébhiḥ¹
Dative रिफिताय
riphitā́ya
रिफिताभ्याम्
riphitā́bhyām
रिफितेभ्यः
riphitébhyaḥ
Ablative रिफितात्
riphitā́t
रिफिताभ्याम्
riphitā́bhyām
रिफितेभ्यः
riphitébhyaḥ
Genitive रिफितस्य
riphitásya
रिफितयोः
riphitáyoḥ
रिफितानाम्
riphitā́nām
Locative रिफिते
riphité
रिफितयोः
riphitáyoḥ
रिफितेषु
riphitéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.