रामचन्द्र

Sanskrit

Alternative scripts

Etymology

Compound of राम (rāma, Rāma) + चन्द्र (candra, moon). Referring to Rama's gentle attitude or his beautiful face.

Pronunciation

Noun

रामचन्द्र • (rāmacandra) stem, m

  1. (Hinduism) a name for Rāma.

Declension

Masculine a-stem declension of रामचन्द्र (rāmacandra)
Singular Dual Plural
Nominative रामचन्द्रः
rāmacandraḥ
रामचन्द्रौ / रामचन्द्रा¹
rāmacandrau / rāmacandrā¹
रामचन्द्राः / रामचन्द्रासः¹
rāmacandrāḥ / rāmacandrāsaḥ¹
Vocative रामचन्द्र
rāmacandra
रामचन्द्रौ / रामचन्द्रा¹
rāmacandrau / rāmacandrā¹
रामचन्द्राः / रामचन्द्रासः¹
rāmacandrāḥ / rāmacandrāsaḥ¹
Accusative रामचन्द्रम्
rāmacandram
रामचन्द्रौ / रामचन्द्रा¹
rāmacandrau / rāmacandrā¹
रामचन्द्रान्
rāmacandrān
Instrumental रामचन्द्रेण
rāmacandreṇa
रामचन्द्राभ्याम्
rāmacandrābhyām
रामचन्द्रैः / रामचन्द्रेभिः¹
rāmacandraiḥ / rāmacandrebhiḥ¹
Dative रामचन्द्राय
rāmacandrāya
रामचन्द्राभ्याम्
rāmacandrābhyām
रामचन्द्रेभ्यः
rāmacandrebhyaḥ
Ablative रामचन्द्रात्
rāmacandrāt
रामचन्द्राभ्याम्
rāmacandrābhyām
रामचन्द्रेभ्यः
rāmacandrebhyaḥ
Genitive रामचन्द्रस्य
rāmacandrasya
रामचन्द्रयोः
rāmacandrayoḥ
रामचन्द्राणाम्
rāmacandrāṇām
Locative रामचन्द्रे
rāmacandre
रामचन्द्रयोः
rāmacandrayoḥ
रामचन्द्रेषु
rāmacandreṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.