राधस्

Sanskrit

Etymology

From राध् (rādh) derived from Proto-Indo-European *Hréh₁dʰeti, from *Hreh₁dʰ- (to think, arrange).

Pronunciation

Noun

राधस् (rā́dhas) n

  1. favour, kindness, bounty, a gift of affection, any gift
  2. munificence, liberality
  3. accomplishment of one's wishes, success
  4. striving to accomplish or gain
  5. wealth, power

Declension

Neuter as-stem declension of राधस् (rā́dhas)
Singular Dual Plural
Nominative राधः
rā́dhaḥ
राधसी
rā́dhasī
राधांसि
rā́dhāṃsi
Vocative राधः
rā́dhaḥ
राधसी
rā́dhasī
राधांसि
rā́dhāṃsi
Accusative राधः
rā́dhaḥ
राधसी
rā́dhasī
राधांसि
rā́dhāṃsi
Instrumental राधसा
rā́dhasā
राधोभ्याम्
rā́dhobhyām
राधोभिः
rā́dhobhiḥ
Dative राधसे
rā́dhase
राधोभ्याम्
rā́dhobhyām
राधोभ्यः
rā́dhobhyaḥ
Ablative राधसः
rā́dhasaḥ
राधोभ्याम्
rā́dhobhyām
राधोभ्यः
rā́dhobhyaḥ
Genitive राधसः
rā́dhasaḥ
राधसोः
rā́dhasoḥ
राधसाम्
rā́dhasām
Locative राधसि
rā́dhasi
राधसोः
rā́dhasoḥ
राधःसु
rā́dhaḥsu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.