रसायनज्ञ
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /ɾə.sɑː.jə.nəɡ.jᵊ/, [ɾɐ.säː.jɐ.nɐɡ.jᵊ]
Sanskrit
Declension
Masculine a-stem declension of रसायनज्ञ (rasāyanajña) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | रसायनज्ञः rasāyanajñaḥ |
रसायनज्ञौ / रसायनज्ञा¹ rasāyanajñau / rasāyanajñā¹ |
रसायनज्ञाः / रसायनज्ञासः¹ rasāyanajñāḥ / rasāyanajñāsaḥ¹ |
Vocative | रसायनज्ञ rasāyanajña |
रसायनज्ञौ / रसायनज्ञा¹ rasāyanajñau / rasāyanajñā¹ |
रसायनज्ञाः / रसायनज्ञासः¹ rasāyanajñāḥ / rasāyanajñāsaḥ¹ |
Accusative | रसायनज्ञम् rasāyanajñam |
रसायनज्ञौ / रसायनज्ञा¹ rasāyanajñau / rasāyanajñā¹ |
रसायनज्ञान् rasāyanajñān |
Instrumental | रसायनज्ञेन rasāyanajñena |
रसायनज्ञाभ्याम् rasāyanajñābhyām |
रसायनज्ञैः / रसायनज्ञेभिः¹ rasāyanajñaiḥ / rasāyanajñebhiḥ¹ |
Dative | रसायनज्ञाय rasāyanajñāya |
रसायनज्ञाभ्याम् rasāyanajñābhyām |
रसायनज्ञेभ्यः rasāyanajñebhyaḥ |
Ablative | रसायनज्ञात् rasāyanajñāt |
रसायनज्ञाभ्याम् rasāyanajñābhyām |
रसायनज्ञेभ्यः rasāyanajñebhyaḥ |
Genitive | रसायनज्ञस्य rasāyanajñasya |
रसायनज्ञयोः rasāyanajñayoḥ |
रसायनज्ञानाम् rasāyanajñānām |
Locative | रसायनज्ञे rasāyanajñe |
रसायनज्ञयोः rasāyanajñayoḥ |
रसायनज्ञेषु rasāyanajñeṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.