रसायनज्ञ

Hindi

Etymology

Borrowed from Sanskrit रसायनज्ञ (rasāyanajña).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾə.sɑː.jə.nəɡ.jᵊ/, [ɾɐ.säː.jɐ.nɐɡ.jᵊ]

Noun

रसायनज्ञ • (rasāyanagy) m

  1. chemist

Declension

Sanskrit

Etymology

From रसायन (rasāyana, chemistry) + -ज्ञ (-jña, knower).

Pronunciation

  • (Vedic) IPA(key): /ɾɐ.sɑː.jɐ.nɐd͡ʑ.ɲɐ/
  • (Classical) IPA(key): /ɾɐ.s̪ɑː.jɐˈn̪ɐd͡ʑ.ɲɐ/

Noun

रसायनज्ञ • (rasāyanajña) stem, m

  1. chemist

Declension

Masculine a-stem declension of रसायनज्ञ (rasāyanajña)
Singular Dual Plural
Nominative रसायनज्ञः
rasāyanajñaḥ
रसायनज्ञौ / रसायनज्ञा¹
rasāyanajñau / rasāyanajñā¹
रसायनज्ञाः / रसायनज्ञासः¹
rasāyanajñāḥ / rasāyanajñāsaḥ¹
Vocative रसायनज्ञ
rasāyanajña
रसायनज्ञौ / रसायनज्ञा¹
rasāyanajñau / rasāyanajñā¹
रसायनज्ञाः / रसायनज्ञासः¹
rasāyanajñāḥ / rasāyanajñāsaḥ¹
Accusative रसायनज्ञम्
rasāyanajñam
रसायनज्ञौ / रसायनज्ञा¹
rasāyanajñau / rasāyanajñā¹
रसायनज्ञान्
rasāyanajñān
Instrumental रसायनज्ञेन
rasāyanajñena
रसायनज्ञाभ्याम्
rasāyanajñābhyām
रसायनज्ञैः / रसायनज्ञेभिः¹
rasāyanajñaiḥ / rasāyanajñebhiḥ¹
Dative रसायनज्ञाय
rasāyanajñāya
रसायनज्ञाभ्याम्
rasāyanajñābhyām
रसायनज्ञेभ्यः
rasāyanajñebhyaḥ
Ablative रसायनज्ञात्
rasāyanajñāt
रसायनज्ञाभ्याम्
rasāyanajñābhyām
रसायनज्ञेभ्यः
rasāyanajñebhyaḥ
Genitive रसायनज्ञस्य
rasāyanajñasya
रसायनज्ञयोः
rasāyanajñayoḥ
रसायनज्ञानाम्
rasāyanajñānām
Locative रसायनज्ञे
rasāyanajñe
रसायनज्ञयोः
rasāyanajñayoḥ
रसायनज्ञेषु
rasāyanajñeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.