योद्धृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *Hyéwdʰ-tōr.

Pronunciation

  • (Vedic) IPA(key): /jɐwd.dʱr̩/, [jɐwd̚.dʱr̩]
  • (Classical) IPA(key): /ˈjoːd̪.d̪ʱr̩/, [ˈjoːd̪̚.d̪ʱr̩]

Noun

योद्धृ • (yoddhṛ) stem, m

  1. a fighter, warrior, soldier

Declension

Masculine ṛ-stem declension of योद्धृ (yoddhṛ)
Singular Dual Plural
Nominative योद्धा
yoddhā
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धारः
yoddhāraḥ
Vocative योद्धः
yoddhaḥ
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धारः
yoddhāraḥ
Accusative योद्धारम्
yoddhāram
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धॄन्
yoddhṝn
Instrumental योद्ध्रा
yoddhrā
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभिः
yoddhṛbhiḥ
Dative योद्ध्रे
yoddhre
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभ्यः
yoddhṛbhyaḥ
Ablative योद्धुः
yoddhuḥ
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभ्यः
yoddhṛbhyaḥ
Genitive योद्धुः
yoddhuḥ
योद्ध्रोः
yoddhroḥ
योद्धॄणाम्
yoddhṝṇām
Locative योद्धरि
yoddhari
योद्ध्रोः
yoddhroḥ
योद्धृषु
yoddhṛṣu
Notes
  • ¹Vedic

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਜੋਧ (jodh)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.