यूनि

Sanskrit

Etymology

From the root यु (yu, to unite).

Pronunciation

Noun

यूनि • (yūni) stem, f

  1. connection, union

Declension

Feminine i-stem declension of यूनि (yūni)
Singular Dual Plural
Nominative यूनिः
yūniḥ
यूनी
yūnī
यूनयः
yūnayaḥ
Vocative यूने
yūne
यूनी
yūnī
यूनयः
yūnayaḥ
Accusative यूनिम्
yūnim
यूनी
yūnī
यूनीः
yūnīḥ
Instrumental यून्या / यूनी¹
yūnyā / yūnī¹
यूनिभ्याम्
yūnibhyām
यूनिभिः
yūnibhiḥ
Dative यूनये / यून्यै² / यूनी¹
yūnaye / yūnyai² / yūnī¹
यूनिभ्याम्
yūnibhyām
यूनिभ्यः
yūnibhyaḥ
Ablative यूनेः / यून्याः² / यून्यै³
yūneḥ / yūnyāḥ² / yūnyai³
यूनिभ्याम्
yūnibhyām
यूनिभ्यः
yūnibhyaḥ
Genitive यूनेः / यून्याः² / यून्यै³
yūneḥ / yūnyāḥ² / yūnyai³
यून्योः
yūnyoḥ
यूनीनाम्
yūnīnām
Locative यूनौ / यून्याम्² / यूना¹
yūnau / yūnyām² / yūnā¹
यून्योः
yūnyoḥ
यूनिषु
yūniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.