युवन

See also: युवन्

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Proper noun

युवन • (yuvana) stem, m

  1. the moon
    Synonyms: see Thesaurus:चन्द्र

Declension

Masculine a-stem declension of युवन (yuvana)
Singular Dual Plural
Nominative युवनः
yuvanaḥ
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनाः / युवनासः¹
yuvanāḥ / yuvanāsaḥ¹
Vocative युवन
yuvana
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनाः / युवनासः¹
yuvanāḥ / yuvanāsaḥ¹
Accusative युवनम्
yuvanam
युवनौ / युवना¹
yuvanau / yuvanā¹
युवनान्
yuvanān
Instrumental युवनेन
yuvanena
युवनाभ्याम्
yuvanābhyām
युवनैः / युवनेभिः¹
yuvanaiḥ / yuvanebhiḥ¹
Dative युवनाय
yuvanāya
युवनाभ्याम्
yuvanābhyām
युवनेभ्यः
yuvanebhyaḥ
Ablative युवनात्
yuvanāt
युवनाभ्याम्
yuvanābhyām
युवनेभ्यः
yuvanebhyaḥ
Genitive युवनस्य
yuvanasya
युवनयोः
yuvanayoḥ
युवनानाम्
yuvanānām
Locative युवने
yuvane
युवनयोः
yuvanayoḥ
युवनेषु
yuvaneṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.