युग्मन्

Sanskrit

Alternative scripts

Etymology

From युज् (yuj, to join, root) + -मन् (-man).

Pronunciation

Adjective

युग्मन् • (yugmán) stem

  1. even

Declension

Masculine an-stem declension of युग्मन् (yugmán)
Singular Dual Plural
Nominative युग्मा
yugmā́
युग्मानौ / युग्माना¹
yugmā́nau / yugmā́nā¹
युग्मानः
yugmā́naḥ
Vocative युग्मन्
yúgman
युग्मानौ / युग्माना¹
yúgmānau / yúgmānā¹
युग्मानः
yúgmānaḥ
Accusative युग्मानम्
yugmā́nam
युग्मानौ / युग्माना¹
yugmā́nau / yugmā́nā¹
युग्मनः
yugmánaḥ
Instrumental युग्मना
yugmánā
युग्मभ्याम्
yugmábhyām
युग्मभिः
yugmábhiḥ
Dative युग्मने
yugmáne
युग्मभ्याम्
yugmábhyām
युग्मभ्यः
yugmábhyaḥ
Ablative युग्मनः
yugmánaḥ
युग्मभ्याम्
yugmábhyām
युग्मभ्यः
yugmábhyaḥ
Genitive युग्मनः
yugmánaḥ
युग्मनोः
yugmánoḥ
युग्मनाम्
yugmánām
Locative युग्मनि / युग्मन्¹
yugmáni / yugmán¹
युग्मनोः
yugmánoḥ
युग्मसु
yugmásu
Notes
  • ¹Vedic
Feminine ī-stem declension of युग्मनी (yugmánī)
Singular Dual Plural
Nominative युग्मनी
yugmánī
युग्मन्यौ / युग्मनी¹
yugmányau / yugmánī¹
युग्मन्यः / युग्मनीः¹
yugmányaḥ / yugmánīḥ¹
Vocative युग्मनि
yúgmani
युग्मन्यौ / युग्मनी¹
yúgmanyau / yúgmanī¹
युग्मन्यः / युग्मनीः¹
yúgmanyaḥ / yúgmanīḥ¹
Accusative युग्मनीम्
yugmánīm
युग्मन्यौ / युग्मनी¹
yugmányau / yugmánī¹
युग्मनीः
yugmánīḥ
Instrumental युग्मन्या
yugmányā
युग्मनीभ्याम्
yugmánībhyām
युग्मनीभिः
yugmánībhiḥ
Dative युग्मन्यै
yugmányai
युग्मनीभ्याम्
yugmánībhyām
युग्मनीभ्यः
yugmánībhyaḥ
Ablative युग्मन्याः / युग्मन्यै²
yugmányāḥ / yugmányai²
युग्मनीभ्याम्
yugmánībhyām
युग्मनीभ्यः
yugmánībhyaḥ
Genitive युग्मन्याः / युग्मन्यै²
yugmányāḥ / yugmányai²
युग्मन्योः
yugmányoḥ
युग्मनीनाम्
yugmánīnām
Locative युग्मन्याम्
yugmányām
युग्मन्योः
yugmányoḥ
युग्मनीषु
yugmánīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of युग्मन् (yugmán)
Singular Dual Plural
Nominative युग्म
yugmá
युग्मनी
yugmánī
युग्मानि / युग्म¹ / युग्मा¹
yugmā́ni / yugmá¹ / yugmā́¹
Vocative युग्मन् / युग्म
yúgman / yúgma
युग्मनी
yúgmanī
युग्मानि / युग्म¹ / युग्मा¹
yúgmāni / yúgma¹ / yúgmā¹
Accusative युग्म
yugmá
युग्मनी
yugmánī
युग्मानि / युग्म¹ / युग्मा¹
yugmā́ni / yugmá¹ / yugmā́¹
Instrumental युग्मना
yugmánā
युग्मभ्याम्
yugmábhyām
युग्मभिः
yugmábhiḥ
Dative युग्मने
yugmáne
युग्मभ्याम्
yugmábhyām
युग्मभ्यः
yugmábhyaḥ
Ablative युग्मनः
yugmánaḥ
युग्मभ्याम्
yugmábhyām
युग्मभ्यः
yugmábhyaḥ
Genitive युग्मनः
yugmánaḥ
युग्मनोः
yugmánoḥ
युग्मनाम्
yugmánām
Locative युग्मनि / युग्मन्¹
yugmáni / yugmán¹
युग्मनोः
yugmánoḥ
युग्मसु
yugmásu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.