मूषिक

Sanskrit

Alternative scripts

Etymology

मूष् (mūṣ, mouse) + -इक (-ika)

Pronunciation

Noun

मूषिक • (mūṣika) stem, m

  1. rat, mouse

Declension

Masculine a-stem declension of मूषिक (mūṣika)
Singular Dual Plural
Nominative मूषिकः
mūṣikaḥ
मूषिकौ / मूषिका¹
mūṣikau / mūṣikā¹
मूषिकाः / मूषिकासः¹
mūṣikāḥ / mūṣikāsaḥ¹
Vocative मूषिक
mūṣika
मूषिकौ / मूषिका¹
mūṣikau / mūṣikā¹
मूषिकाः / मूषिकासः¹
mūṣikāḥ / mūṣikāsaḥ¹
Accusative मूषिकम्
mūṣikam
मूषिकौ / मूषिका¹
mūṣikau / mūṣikā¹
मूषिकान्
mūṣikān
Instrumental मूषिकेण
mūṣikeṇa
मूषिकाभ्याम्
mūṣikābhyām
मूषिकैः / मूषिकेभिः¹
mūṣikaiḥ / mūṣikebhiḥ¹
Dative मूषिकाय
mūṣikāya
मूषिकाभ्याम्
mūṣikābhyām
मूषिकेभ्यः
mūṣikebhyaḥ
Ablative मूषिकात्
mūṣikāt
मूषिकाभ्याम्
mūṣikābhyām
मूषिकेभ्यः
mūṣikebhyaḥ
Genitive मूषिकस्य
mūṣikasya
मूषिकयोः
mūṣikayoḥ
मूषिकाणाम्
mūṣikāṇām
Locative मूषिके
mūṣike
मूषिकयोः
mūṣikayoḥ
मूषिकेषु
mūṣikeṣu
Notes
  • ¹Vedic

Descendants

  • Tamil: மூஷிகம் (mūṣikam), மூடிகம் (mūṭikam)
  • Telugu: మూషికము (mūṣikamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.