मूलिका

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

मूलिका • (mūlikā) stem, f

  1. radish

Declension

Feminine ā-stem declension of मूलिका (mūlikā)
Singular Dual Plural
Nominative मूलिका
mūlikā
मूलिके
mūlike
मूलिकाः
mūlikāḥ
Vocative मूलिके
mūlike
मूलिके
mūlike
मूलिकाः
mūlikāḥ
Accusative मूलिकाम्
mūlikām
मूलिके
mūlike
मूलिकाः
mūlikāḥ
Instrumental मूलिकया / मूलिका¹
mūlikayā / mūlikā¹
मूलिकाभ्याम्
mūlikābhyām
मूलिकाभिः
mūlikābhiḥ
Dative मूलिकायै
mūlikāyai
मूलिकाभ्याम्
mūlikābhyām
मूलिकाभ्यः
mūlikābhyaḥ
Ablative मूलिकायाः / मूलिकायै²
mūlikāyāḥ / mūlikāyai²
मूलिकाभ्याम्
mūlikābhyām
मूलिकाभ्यः
mūlikābhyaḥ
Genitive मूलिकायाः / मूलिकायै²
mūlikāyāḥ / mūlikāyai²
मूलिकयोः
mūlikayoḥ
मूलिकानाम्
mūlikānām
Locative मूलिकायाम्
mūlikāyām
मूलिकयोः
mūlikayoḥ
मूलिकासु
mūlikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.