मानसिक
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /mɑːn.sɪk/, [mä̃ːn.sɪk]
Derived terms
- मानसिक रोग (mānsik rog, “mental illness”)
Marathi
Pronunciation
- IPA(key): /man.sik/, [man.siːk]
Derived terms
- मानसिकता (mānsiktā, “mentality”)
- मानसिक रोग (mānsik rog, “mental illness”)
- मानसिक रोगी (mānsik rogī, “mental patient”)
Sanskrit
Alternative scripts
Alternative scripts
- মানসিক (Assamese script)
- ᬫᬵᬦᬲᬶᬓ (Balinese script)
- মানসিক (Bengali script)
- 𑰦𑰯𑰡𑰭𑰰𑰎 (Bhaiksuki script)
- 𑀫𑀸𑀦𑀲𑀺𑀓 (Brahmi script)
- မာနသိက (Burmese script)
- માનસિક (Gujarati script)
- ਮਾਨਸਿਕ (Gurmukhi script)
- 𑌮𑌾𑌨𑌸𑌿𑌕 (Grantha script)
- ꦩꦴꦤꦱꦶꦏ (Javanese script)
- 𑂧𑂰𑂢𑂮𑂱𑂍 (Kaithi script)
- ಮಾನಸಿಕ (Kannada script)
- មានសិក (Khmer script)
- ມານສິກ (Lao script)
- മാനസിക (Malayalam script)
- ᠮᠠ᠊ᠠᠨᠠᠰ᠌ᡳᡬᠠ (Manchu script)
- 𑘦𑘰𑘡𑘭𑘱𑘎 (Modi script)
- ᠮᠠᢗᠨᠠᠰᠢᢉᠠ (Mongolian script)
- 𑧆𑧑𑧁𑧍𑧒𑦮 (Nandinagari script)
- 𑐩𑐵𑐣𑐳𑐶𑐎 (Newa script)
- ମାନସିକ (Odia script)
- ꢪꢵꢥꢱꢶꢒ (Saurashtra script)
- 𑆩𑆳𑆤𑆱𑆴𑆑 (Sharada script)
- 𑖦𑖯𑖡𑖭𑖰𑖎 (Siddham script)
- මානසික (Sinhalese script)
- 𑩴𑩛𑩯𑪁𑩑𑩜 (Soyombo script)
- 𑚢𑚭𑚝𑚨𑚮𑚊 (Takri script)
- மாநஸிக (Tamil script)
- మానసిక (Telugu script)
- มานสิก (Thai script)
- མཱ་ན་སི་ཀ (Tibetan script)
- 𑒧𑒰𑒢𑒮𑒱𑒏 (Tirhuta script)
- 𑨢𑨊𑨝𑨰𑨁𑨋 (Zanabazar Square script)
Declension
Masculine a-stem declension of मानसिक (mānasika) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | मानसिकः mānasikaḥ |
मानसिकौ / मानसिका¹ mānasikau / mānasikā¹ |
मानसिकाः / मानसिकासः¹ mānasikāḥ / mānasikāsaḥ¹ |
Vocative | मानसिक mānasika |
मानसिकौ / मानसिका¹ mānasikau / mānasikā¹ |
मानसिकाः / मानसिकासः¹ mānasikāḥ / mānasikāsaḥ¹ |
Accusative | मानसिकम् mānasikam |
मानसिकौ / मानसिका¹ mānasikau / mānasikā¹ |
मानसिकान् mānasikān |
Instrumental | मानसिकेन mānasikena |
मानसिकाभ्याम् mānasikābhyām |
मानसिकैः / मानसिकेभिः¹ mānasikaiḥ / mānasikebhiḥ¹ |
Dative | मानसिकाय mānasikāya |
मानसिकाभ्याम् mānasikābhyām |
मानसिकेभ्यः mānasikebhyaḥ |
Ablative | मानसिकात् mānasikāt |
मानसिकाभ्याम् mānasikābhyām |
मानसिकेभ्यः mānasikebhyaḥ |
Genitive | मानसिकस्य mānasikasya |
मानसिकयोः mānasikayoḥ |
मानसिकानाम् mānasikānām |
Locative | मानसिके mānasike |
मानसिकयोः mānasikayoḥ |
मानसिकेषु mānasikeṣu |
Notes |
|
Feminine ī-stem declension of मानसिकी (mānasikī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | मानसिकी mānasikī |
मानसिक्यौ / मानसिकी¹ mānasikyau / mānasikī¹ |
मानसिक्यः / मानसिकीः¹ mānasikyaḥ / mānasikīḥ¹ |
Vocative | मानसिकि mānasiki |
मानसिक्यौ / मानसिकी¹ mānasikyau / mānasikī¹ |
मानसिक्यः / मानसिकीः¹ mānasikyaḥ / mānasikīḥ¹ |
Accusative | मानसिकीम् mānasikīm |
मानसिक्यौ / मानसिकी¹ mānasikyau / mānasikī¹ |
मानसिकीः mānasikīḥ |
Instrumental | मानसिक्या mānasikyā |
मानसिकीभ्याम् mānasikībhyām |
मानसिकीभिः mānasikībhiḥ |
Dative | मानसिक्यै mānasikyai |
मानसिकीभ्याम् mānasikībhyām |
मानसिकीभ्यः mānasikībhyaḥ |
Ablative | मानसिक्याः / मानसिक्यै² mānasikyāḥ / mānasikyai² |
मानसिकीभ्याम् mānasikībhyām |
मानसिकीभ्यः mānasikībhyaḥ |
Genitive | मानसिक्याः / मानसिक्यै² mānasikyāḥ / mānasikyai² |
मानसिक्योः mānasikyoḥ |
मानसिकीनाम् mānasikīnām |
Locative | मानसिक्याम् mānasikyām |
मानसिक्योः mānasikyoḥ |
मानसिकीषु mānasikīṣu |
Notes |
|
Neuter a-stem declension of मानसिक (mānasika) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | मानसिकम् mānasikam |
मानसिके mānasike |
मानसिकानि / मानसिका¹ mānasikāni / mānasikā¹ |
Vocative | मानसिक mānasika |
मानसिके mānasike |
मानसिकानि / मानसिका¹ mānasikāni / mānasikā¹ |
Accusative | मानसिकम् mānasikam |
मानसिके mānasike |
मानसिकानि / मानसिका¹ mānasikāni / mānasikā¹ |
Instrumental | मानसिकेन mānasikena |
मानसिकाभ्याम् mānasikābhyām |
मानसिकैः / मानसिकेभिः¹ mānasikaiḥ / mānasikebhiḥ¹ |
Dative | मानसिकाय mānasikāya |
मानसिकाभ्याम् mānasikābhyām |
मानसिकेभ्यः mānasikebhyaḥ |
Ablative | मानसिकात् mānasikāt |
मानसिकाभ्याम् mānasikābhyām |
मानसिकेभ्यः mānasikebhyaḥ |
Genitive | मानसिकस्य mānasikasya |
मानसिकयोः mānasikayoḥ |
मानसिकानाम् mānasikānām |
Locative | मानसिके mānasike |
मानसिकयोः mānasikayoḥ |
मानसिकेषु mānasikeṣu |
Notes |
|
References
- Monier Williams (1899) “मानसिक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 810.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.