मत्त

Hindi

Etymology

Learned borrowing from Sanskrit मत्त (mattá). Doublet of मस्त (mast).

Pronunciation

  • (Delhi Hindi) IPA(key): /mət̪t̪/, [mɐt̪(ː)]

Adjective

मत्त • (matt) (indeclinable, Urdu spelling مت)

  1. intoxicated, overpowered (by sleep, intoxicant, etc.)
    Synonyms: मस्त (mast), नशीला (naśīlā)
  2. furious, enraged
  3. delighted
  • अमत्त (amatt)

References

Pali

Alternative forms

Adjective

मत्त

  1. Devanagari script form of matta (intoxicated)

Declension

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *matˢtás (drunk, intoxicated), from Proto-Indo-European *meh₂d- (wet).

Cognate with Parthian 𐫖𐫘𐫤 (mast, drunk), Persian مست (mast, drunk). Equal to मद् (mad) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /mɐt.tɐ́/, [mɐt̚.tɐ́]
  • (Classical) IPA(key): /ˈmɐt̪.t̪ɐ/, [ˈmɐt̪̚.t̪ɐ]

Adjective

मत्त • (mattá) stem

  1. intoxicated, drunk, inebriated (literally or figuratively)
  2. in rut, furious (said of elephants)
  3. delighted, overjoyed, excited with joy
  4. amorous, sportive, wanton
  5. excited by sexual desire
  6. mad, insane
  7. proud, arrogant

Declension

Masculine a-stem declension of मत्त (mattá)
Singular Dual Plural
Nominative मत्तः
mattáḥ
मत्तौ / मत्ता¹
mattaú / mattā́¹
मत्ताः / मत्तासः¹
mattā́ḥ / mattā́saḥ¹
Vocative मत्त
mátta
मत्तौ / मत्ता¹
máttau / máttā¹
मत्ताः / मत्तासः¹
máttāḥ / máttāsaḥ¹
Accusative मत्तम्
mattám
मत्तौ / मत्ता¹
mattaú / mattā́¹
मत्तान्
mattā́n
Instrumental मत्तेन
matténa
मत्ताभ्याम्
mattā́bhyām
मत्तैः / मत्तेभिः¹
mattaíḥ / mattébhiḥ¹
Dative मत्ताय
mattā́ya
मत्ताभ्याम्
mattā́bhyām
मत्तेभ्यः
mattébhyaḥ
Ablative मत्तात्
mattā́t
मत्ताभ्याम्
mattā́bhyām
मत्तेभ्यः
mattébhyaḥ
Genitive मत्तस्य
mattásya
मत्तयोः
mattáyoḥ
मत्तानाम्
mattā́nām
Locative मत्ते
matté
मत्तयोः
mattáyoḥ
मत्तेषु
mattéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मत्ता (mattā́)
Singular Dual Plural
Nominative मत्ता
mattā́
मत्ते
matté
मत्ताः
mattā́ḥ
Vocative मत्ते
mátte
मत्ते
mátte
मत्ताः
máttāḥ
Accusative मत्ताम्
mattā́m
मत्ते
matté
मत्ताः
mattā́ḥ
Instrumental मत्तया / मत्ता¹
mattáyā / mattā́¹
मत्ताभ्याम्
mattā́bhyām
मत्ताभिः
mattā́bhiḥ
Dative मत्तायै
mattā́yai
मत्ताभ्याम्
mattā́bhyām
मत्ताभ्यः
mattā́bhyaḥ
Ablative मत्तायाः / मत्तायै²
mattā́yāḥ / mattā́yai²
मत्ताभ्याम्
mattā́bhyām
मत्ताभ्यः
mattā́bhyaḥ
Genitive मत्तायाः / मत्तायै²
mattā́yāḥ / mattā́yai²
मत्तयोः
mattáyoḥ
मत्तानाम्
mattā́nām
Locative मत्तायाम्
mattā́yām
मत्तयोः
mattáyoḥ
मत्तासु
mattā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मत्त (mattá)
Singular Dual Plural
Nominative मत्तम्
mattám
मत्ते
matté
मत्तानि / मत्ता¹
mattā́ni / mattā́¹
Vocative मत्त
mátta
मत्ते
mátte
मत्तानि / मत्ता¹
máttāni / máttā¹
Accusative मत्तम्
mattám
मत्ते
matté
मत्तानि / मत्ता¹
mattā́ni / mattā́¹
Instrumental मत्तेन
matténa
मत्ताभ्याम्
mattā́bhyām
मत्तैः / मत्तेभिः¹
mattaíḥ / mattébhiḥ¹
Dative मत्ताय
mattā́ya
मत्ताभ्याम्
mattā́bhyām
मत्तेभ्यः
mattébhyaḥ
Ablative मत्तात्
mattā́t
मत्ताभ्याम्
mattā́bhyām
मत्तेभ्यः
mattébhyaḥ
Genitive मत्तस्य
mattásya
मत्तयोः
mattáyoḥ
मत्तानाम्
mattā́nām
Locative मत्ते
matté
मत्तयोः
mattáyoḥ
मत्तेषु
mattéṣu
Notes
  • ¹Vedic

Descendants

  • Balinese: ᬫᬢ᭄ᬢ (mata)
  • Tamil: மத்தம் (mattam)
  • Romani: mato

Noun

मत्त • (mattá) stem, m

  1. drunkard
  2. madman
  3. an elephant in rut
  4. cuckoo
  5. buffalo
  6. the thorn-apple or Dhatturā plant

Declension

Masculine a-stem declension of मत्त (mattá)
Singular Dual Plural
Nominative मत्तः
mattáḥ
मत्तौ / मत्ता¹
mattaú / mattā́¹
मत्ताः / मत्तासः¹
mattā́ḥ / mattā́saḥ¹
Vocative मत्त
mátta
मत्तौ / मत्ता¹
máttau / máttā¹
मत्ताः / मत्तासः¹
máttāḥ / máttāsaḥ¹
Accusative मत्तम्
mattám
मत्तौ / मत्ता¹
mattaú / mattā́¹
मत्तान्
mattā́n
Instrumental मत्तेन
matténa
मत्ताभ्याम्
mattā́bhyām
मत्तैः / मत्तेभिः¹
mattaíḥ / mattébhiḥ¹
Dative मत्ताय
mattā́ya
मत्ताभ्याम्
mattā́bhyām
मत्तेभ्यः
mattébhyaḥ
Ablative मत्तात्
mattā́t
मत्ताभ्याम्
mattā́bhyām
मत्तेभ्यः
mattébhyaḥ
Genitive मत्तस्य
mattásya
मत्तयोः
mattáyoḥ
मत्तानाम्
mattā́nām
Locative मत्ते
matté
मत्तयोः
mattáyoḥ
मत्तेषु
mattéṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.