मङ्गलवार
Hindi
Sanskrit
Declension
Masculine a-stem declension of मङ्गलवार (maṅgalavāra) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | मङ्गलवारः maṅgalavāraḥ |
मङ्गलवारौ / मङ्गलवारा¹ maṅgalavārau / maṅgalavārā¹ |
मङ्गलवाराः / मङ्गलवारासः¹ maṅgalavārāḥ / maṅgalavārāsaḥ¹ |
Vocative | मङ्गलवार maṅgalavāra |
मङ्गलवारौ / मङ्गलवारा¹ maṅgalavārau / maṅgalavārā¹ |
मङ्गलवाराः / मङ्गलवारासः¹ maṅgalavārāḥ / maṅgalavārāsaḥ¹ |
Accusative | मङ्गलवारम् maṅgalavāram |
मङ्गलवारौ / मङ्गलवारा¹ maṅgalavārau / maṅgalavārā¹ |
मङ्गलवारान् maṅgalavārān |
Instrumental | मङ्गलवारेण maṅgalavāreṇa |
मङ्गलवाराभ्याम् maṅgalavārābhyām |
मङ्गलवारैः / मङ्गलवारेभिः¹ maṅgalavāraiḥ / maṅgalavārebhiḥ¹ |
Dative | मङ्गलवाराय maṅgalavārāya |
मङ्गलवाराभ्याम् maṅgalavārābhyām |
मङ्गलवारेभ्यः maṅgalavārebhyaḥ |
Ablative | मङ्गलवारात् maṅgalavārāt |
मङ्गलवाराभ्याम् maṅgalavārābhyām |
मङ्गलवारेभ्यः maṅgalavārebhyaḥ |
Genitive | मङ्गलवारस्य maṅgalavārasya |
मङ्गलवारयोः maṅgalavārayoḥ |
मङ्गलवाराणाम् maṅgalavārāṇām |
Locative | मङ्गलवारे maṅgalavāre |
मङ्गलवारयोः maṅgalavārayoḥ |
मङ्गलवारेषु maṅgalavāreṣu |
Notes |
|
Descendants
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.