भूकम्प

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱuː.kəmp/, [bʱuː.kɐ̃mp]

Noun

भूकम्प • (bhūkamp) m

  1. Alternative spelling of भूकंप (bhūkamp)

Declension

Nepali

Pronunciation

  • IPA(key): [bʱṳkʌmpʌ]
  • Phonetic Devanagari: भुकम्प

Noun

भूकम्प • (bhūkampa)

  1. earthquake

See also

  • भुँइचालो (bhũicālo)

Sanskrit

Alternative scripts

Etymology

From भू (bhū́, earth) + कम्प (kampa, trembling).

Pronunciation

Noun

भूकम्प • (bhū́kampa) stem, m

  1. an earthquake

Declension

Masculine a-stem declension of भूकम्प (bhū́kampa)
Singular Dual Plural
Nominative भूकम्पः
bhū́kampaḥ
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
Vocative भूकम्प
bhū́kampa
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
Accusative भूकम्पम्
bhū́kampam
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पान्
bhū́kampān
Instrumental भूकम्पेन
bhū́kampena
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पैः / भूकम्पेभिः¹
bhū́kampaiḥ / bhū́kampebhiḥ¹
Dative भूकम्पाय
bhū́kampāya
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
Ablative भूकम्पात्
bhū́kampāt
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
Genitive भूकम्पस्य
bhū́kampasya
भूकम्पयोः
bhū́kampayoḥ
भूकम्पानाम्
bhū́kampānām
Locative भूकम्पे
bhū́kampe
भूकम्पयोः
bhū́kampayoḥ
भूकम्पेषु
bhū́kampeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.