भानुवार

Hindi

Etymology

Borrowed from Sanskrit भानुवार (bhānuvāra). By surface analysis, भानु (bhānu, sun) + वार (vār, day).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱɑː.nʊ.ʋɑːɾ/, [bʱäː.nʊ.ʋäːɾ]

Noun

भानुवार • (bhānuvār) m (Urdu spelling بھانوار)

  1. (rare) Sunday
    Synonyms: रविवार (ravivār), इतवार (itvār)

Declension

References

Sanskrit

Alternative scripts

Etymology

भानु (bhānu, sun) + वार (vāra, day).

Pronunciation

Noun

भानुवार • (bhānuvāra) stem, m

  1. Sunday
    Synonyms: भानुदिन (bhānudina), सूर्यवार (sūryavāra)

Declension

Masculine a-stem declension of भानुवार (bhānuvāra)
Singular Dual Plural
Nominative भानुवारः
bhānuvāraḥ
भानुवारौ / भानुवारा¹
bhānuvārau / bhānuvārā¹
भानुवाराः / भानुवारासः¹
bhānuvārāḥ / bhānuvārāsaḥ¹
Vocative भानुवार
bhānuvāra
भानुवारौ / भानुवारा¹
bhānuvārau / bhānuvārā¹
भानुवाराः / भानुवारासः¹
bhānuvārāḥ / bhānuvārāsaḥ¹
Accusative भानुवारम्
bhānuvāram
भानुवारौ / भानुवारा¹
bhānuvārau / bhānuvārā¹
भानुवारान्
bhānuvārān
Instrumental भानुवारेण
bhānuvāreṇa
भानुवाराभ्याम्
bhānuvārābhyām
भानुवारैः / भानुवारेभिः¹
bhānuvāraiḥ / bhānuvārebhiḥ¹
Dative भानुवाराय
bhānuvārāya
भानुवाराभ्याम्
bhānuvārābhyām
भानुवारेभ्यः
bhānuvārebhyaḥ
Ablative भानुवारात्
bhānuvārāt
भानुवाराभ्याम्
bhānuvārābhyām
भानुवारेभ्यः
bhānuvārebhyaḥ
Genitive भानुवारस्य
bhānuvārasya
भानुवारयोः
bhānuvārayoḥ
भानुवाराणाम्
bhānuvārāṇām
Locative भानुवारे
bhānuvāre
भानुवारयोः
bhānuvārayoḥ
भानुवारेषु
bhānuvāreṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.