भविष्यति
Sanskrit
Verb
भविष्यति • (bhaviṣyáti) third-singular present indicative (root भू, class 1, type P, future)
- future active third-person singular of भू (bhū)
Conjugation
Future: भविष्यति (bhaviṣyáti), भविष्यते (bhaviṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | भविष्यति bhaviṣyáti |
भविष्यतः bhaviṣyátaḥ |
भविष्यन्ति bhaviṣyánti |
भविष्यते bhaviṣyáte |
भविष्येते bhaviṣyéte |
भविष्यन्ते bhaviṣyánte |
Second | भविष्यसि bhaviṣyási |
भविष्यथः bhaviṣyáthaḥ |
भविष्यथ bhaviṣyátha |
भविष्यसे bhaviṣyáse |
भविष्येथे bhaviṣyéthe |
भविष्यध्वे bhaviṣyádhve |
First | भविष्यामि bhaviṣyā́mi |
भविष्यावः bhaviṣyā́vaḥ |
भविष्यामः bhaviṣyā́maḥ |
भविष्ये bhaviṣyé |
भविष्यावहे bhaviṣyā́vahe |
भविष्यामहे bhaviṣyā́mahe |
Participles | ||||||
भविष्यत् bhaviṣyát |
भविष्यमाण bhaviṣyámāṇa |
Conditional: अभविष्यत् (ábhaviṣyat), अभविष्यत (ábhaviṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अभविष्यत् ábhaviṣyat |
अभविष्यताम् ábhaviṣyatām |
अभविष्यन् ábhaviṣyan |
अभविष्यत ábhaviṣyata |
अभविष्येताम् ábhaviṣyetām |
अभविष्यन्त ábhaviṣyanta |
Second | अभविष्यः ábhaviṣyaḥ |
अभविष्यतम् ábhaviṣyatam |
अभविष्यत ábhaviṣyata |
अभविष्यथाः ábhaviṣyathāḥ |
अभविष्येथाम् ábhaviṣyethām |
अभविष्यध्वम् ábhaviṣyadhvam |
First | अभविष्यम् ábhaviṣyam |
अभविष्याव ábhaviṣyāva |
अभविष्याम ábhaviṣyāma |
अभविष्ये ábhaviṣye |
अभविष्यावहि ábhaviṣyāvahi |
अभविष्यामहि ábhaviṣyāmahi |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.