भग्न

Sanskrit

Alternative forms

Etymology

From the root भञ्ज् (bhañj) + -न (-na).

Pronunciation

Adjective

भग्न • (bhagná) stem (root भञ्ज्)

  1. broken (literally and figuratively), shattered
  2. split, torn
  3. defeated, checked, frustrated, disturbed, disappointed
  4. bent, curved
  5. lost

Declension

Masculine a-stem declension of भग्न (bhagná)
Singular Dual Plural
Nominative भग्नः
bhagnáḥ
भग्नौ / भग्ना¹
bhagnaú / bhagnā́¹
भग्नाः / भग्नासः¹
bhagnā́ḥ / bhagnā́saḥ¹
Vocative भग्न
bhágna
भग्नौ / भग्ना¹
bhágnau / bhágnā¹
भग्नाः / भग्नासः¹
bhágnāḥ / bhágnāsaḥ¹
Accusative भग्नम्
bhagnám
भग्नौ / भग्ना¹
bhagnaú / bhagnā́¹
भग्नान्
bhagnā́n
Instrumental भग्नेन
bhagnéna
भग्नाभ्याम्
bhagnā́bhyām
भग्नैः / भग्नेभिः¹
bhagnaíḥ / bhagnébhiḥ¹
Dative भग्नाय
bhagnā́ya
भग्नाभ्याम्
bhagnā́bhyām
भग्नेभ्यः
bhagnébhyaḥ
Ablative भग्नात्
bhagnā́t
भग्नाभ्याम्
bhagnā́bhyām
भग्नेभ्यः
bhagnébhyaḥ
Genitive भग्नस्य
bhagnásya
भग्नयोः
bhagnáyoḥ
भग्नानाम्
bhagnā́nām
Locative भग्ने
bhagné
भग्नयोः
bhagnáyoḥ
भग्नेषु
bhagnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भग्ना (bhagnā́)
Singular Dual Plural
Nominative भग्ना
bhagnā́
भग्ने
bhagné
भग्नाः
bhagnā́ḥ
Vocative भग्ने
bhágne
भग्ने
bhágne
भग्नाः
bhágnāḥ
Accusative भग्नाम्
bhagnā́m
भग्ने
bhagné
भग्नाः
bhagnā́ḥ
Instrumental भग्नया / भग्ना¹
bhagnáyā / bhagnā́¹
भग्नाभ्याम्
bhagnā́bhyām
भग्नाभिः
bhagnā́bhiḥ
Dative भग्नायै
bhagnā́yai
भग्नाभ्याम्
bhagnā́bhyām
भग्नाभ्यः
bhagnā́bhyaḥ
Ablative भग्नायाः / भग्नायै²
bhagnā́yāḥ / bhagnā́yai²
भग्नाभ्याम्
bhagnā́bhyām
भग्नाभ्यः
bhagnā́bhyaḥ
Genitive भग्नायाः / भग्नायै²
bhagnā́yāḥ / bhagnā́yai²
भग्नयोः
bhagnáyoḥ
भग्नानाम्
bhagnā́nām
Locative भग्नायाम्
bhagnā́yām
भग्नयोः
bhagnáyoḥ
भग्नासु
bhagnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भग्न (bhagná)
Singular Dual Plural
Nominative भग्नम्
bhagnám
भग्ने
bhagné
भग्नानि / भग्ना¹
bhagnā́ni / bhagnā́¹
Vocative भग्न
bhágna
भग्ने
bhágne
भग्नानि / भग्ना¹
bhágnāni / bhágnā¹
Accusative भग्नम्
bhagnám
भग्ने
bhagné
भग्नानि / भग्ना¹
bhagnā́ni / bhagnā́¹
Instrumental भग्नेन
bhagnéna
भग्नाभ्याम्
bhagnā́bhyām
भग्नैः / भग्नेभिः¹
bhagnaíḥ / bhagnébhiḥ¹
Dative भग्नाय
bhagnā́ya
भग्नाभ्याम्
bhagnā́bhyām
भग्नेभ्यः
bhagnébhyaḥ
Ablative भग्नात्
bhagnā́t
भग्नाभ्याम्
bhagnā́bhyām
भग्नेभ्यः
bhagnébhyaḥ
Genitive भग्नस्य
bhagnásya
भग्नयोः
bhagnáyoḥ
भग्नानाम्
bhagnā́nām
Locative भग्ने
bhagné
भग्नयोः
bhagnáyoḥ
भग्नेषु
bhagnéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: bhagga (broken)
  • Prakrit: 𑀪𑀕𑁆𑀕 (bhagga, broken, fled) ( Prakrit: *𑀪𑀕𑁆𑀕𑁂𑀇 (*bhaggei, flees, runs away))
    • Nepali: भाग्नु (bhāgnu)
    • Assamese: ভাগা (bhaga, broken, escaped), ভাগা (bhaga, to escape)
    • Bengali: ভাগা (bhaga, to flee, escape)
    • Hindi: भागा (bhāgā, ran), भागना (bhāgnā, to run)
    • Gujarati: ભાગું (bhāgũ, broken, idle), ભાગવું (bhāgvũ, to run away)
    • Marathi: भागणे (bhāgṇe, to give way)

References

Further reading

  • Hellwig, Oliver (2010-2024) “bhagna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.