बहुबोल्लक

Sanskrit

Alternative scripts

Etymology

From बहु (bahu) + बोल्लक (bollaka).

Pronunciation

Noun

बहुबोल्लक • (bahubollaka) stem, m

  1. a great talker, speaker

Declension

Masculine a-stem declension of बहुबोल्लक (bahubollaka)
Singular Dual Plural
Nominative बहुबोल्लकः
bahubollakaḥ
बहुबोल्लकौ / बहुबोल्लका¹
bahubollakau / bahubollakā¹
बहुबोल्लकाः / बहुबोल्लकासः¹
bahubollakāḥ / bahubollakāsaḥ¹
Vocative बहुबोल्लक
bahubollaka
बहुबोल्लकौ / बहुबोल्लका¹
bahubollakau / bahubollakā¹
बहुबोल्लकाः / बहुबोल्लकासः¹
bahubollakāḥ / bahubollakāsaḥ¹
Accusative बहुबोल्लकम्
bahubollakam
बहुबोल्लकौ / बहुबोल्लका¹
bahubollakau / bahubollakā¹
बहुबोल्लकान्
bahubollakān
Instrumental बहुबोल्लकेन
bahubollakena
बहुबोल्लकाभ्याम्
bahubollakābhyām
बहुबोल्लकैः / बहुबोल्लकेभिः¹
bahubollakaiḥ / bahubollakebhiḥ¹
Dative बहुबोल्लकाय
bahubollakāya
बहुबोल्लकाभ्याम्
bahubollakābhyām
बहुबोल्लकेभ्यः
bahubollakebhyaḥ
Ablative बहुबोल्लकात्
bahubollakāt
बहुबोल्लकाभ्याम्
bahubollakābhyām
बहुबोल्लकेभ्यः
bahubollakebhyaḥ
Genitive बहुबोल्लकस्य
bahubollakasya
बहुबोल्लकयोः
bahubollakayoḥ
बहुबोल्लकानाम्
bahubollakānām
Locative बहुबोल्लके
bahubollake
बहुबोल्लकयोः
bahubollakayoḥ
बहुबोल्लकेषु
bahubollakeṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.