फेनक
Sanskrit
Noun
फेनक • (phenaka) stem, m
- soap
- Vatsyayana, Kama Sutra :
- नित्यं स्नानं द्वितीयकमुत्सादनम् । तृतीयकः फेनकः चतुर्थकमायुष्यम् ॥
- nityaṃ snānaṃ dvitīyakamutsādanam . tṛtīyakaḥ phenakaḥ caturthakamāyuṣyam .
- नित्यं स्नानं द्वितीयकमुत्सादनम् । तृतीयकः फेनकः चतुर्थकमायुष्यम् ॥
Declension
Masculine a-stem declension of फेनक (phenaka) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | फेनकः phenakaḥ |
फेनकौ / फेनका¹ phenakau / phenakā¹ |
फेनकाः / फेनकासः¹ phenakāḥ / phenakāsaḥ¹ |
Vocative | फेनक phenaka |
फेनकौ / फेनका¹ phenakau / phenakā¹ |
फेनकाः / फेनकासः¹ phenakāḥ / phenakāsaḥ¹ |
Accusative | फेनकम् phenakam |
फेनकौ / फेनका¹ phenakau / phenakā¹ |
फेनकान् phenakān |
Instrumental | फेनकेन phenakena |
फेनकाभ्याम् phenakābhyām |
फेनकैः / फेनकेभिः¹ phenakaiḥ / phenakebhiḥ¹ |
Dative | फेनकाय phenakāya |
फेनकाभ्याम् phenakābhyām |
फेनकेभ्यः phenakebhyaḥ |
Ablative | फेनकात् phenakāt |
फेनकाभ्याम् phenakābhyām |
फेनकेभ्यः phenakebhyaḥ |
Genitive | फेनकस्य phenakasya |
फेनकयोः phenakayoḥ |
फेनकानाम् phenakānām |
Locative | फेनके phenake |
फेनकयोः phenakayoḥ |
फेनकेषु phenakeṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.