प्सुरस्

Sanskrit

Alternative scripts

Pronunciation

Noun

प्सुरस् • (psúras) stem, n

  1. food, victuals

Declension

Neuter as-stem declension of प्सुरस् (psúras)
Singular Dual Plural
Nominative प्सुरः
psúraḥ
प्सुरसी
psúrasī
प्सुरांसि
psúrāṃsi
Vocative प्सुरः
psúraḥ
प्सुरसी
psúrasī
प्सुरांसि
psúrāṃsi
Accusative प्सुरः
psúraḥ
प्सुरसी
psúrasī
प्सुरांसि
psúrāṃsi
Instrumental प्सुरसा
psúrasā
प्सुरोभ्याम्
psúrobhyām
प्सुरोभिः
psúrobhiḥ
Dative प्सुरसे
psúrase
प्सुरोभ्याम्
psúrobhyām
प्सुरोभ्यः
psúrobhyaḥ
Ablative प्सुरसः
psúrasaḥ
प्सुरोभ्याम्
psúrobhyām
प्सुरोभ्यः
psúrobhyaḥ
Genitive प्सुरसः
psúrasaḥ
प्सुरसोः
psúrasoḥ
प्सुरसाम्
psúrasām
Locative प्सुरसि
psúrasi
प्सुरसोः
psúrasoḥ
प्सुरःसु
psúraḥsu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.