प्राप्यक
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /pɾɑːp.jək/, [pɾäːp.jɐk]
Declension
Related terms
- प्राप्तिका (prāptikā, “receipt”)
References
- McGregor, Ronald Stuart (1993) “प्राप्यक”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit
Declension
Neuter a-stem declension of प्राप्यक (prāpyaka) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्राप्यकम् prāpyakam |
प्राप्यके prāpyake |
प्राप्यकाणि / प्राप्यका¹ prāpyakāṇi / prāpyakā¹ |
Vocative | प्राप्यक prāpyaka |
प्राप्यके prāpyake |
प्राप्यकाणि / प्राप्यका¹ prāpyakāṇi / prāpyakā¹ |
Accusative | प्राप्यकम् prāpyakam |
प्राप्यके prāpyake |
प्राप्यकाणि / प्राप्यका¹ prāpyakāṇi / prāpyakā¹ |
Instrumental | प्राप्यकेण prāpyakeṇa |
प्राप्यकाभ्याम् prāpyakābhyām |
प्राप्यकैः / प्राप्यकेभिः¹ prāpyakaiḥ / prāpyakebhiḥ¹ |
Dative | प्राप्यकाय prāpyakāya |
प्राप्यकाभ्याम् prāpyakābhyām |
प्राप्यकेभ्यः prāpyakebhyaḥ |
Ablative | प्राप्यकात् prāpyakāt |
प्राप्यकाभ्याम् prāpyakābhyām |
प्राप्यकेभ्यः prāpyakebhyaḥ |
Genitive | प्राप्यकस्य prāpyakasya |
प्राप्यकयोः prāpyakayoḥ |
प्राप्यकाणाम् prāpyakāṇām |
Locative | प्राप्यके prāpyake |
प्राप्यकयोः prāpyakayoḥ |
प्राप्यकेषु prāpyakeṣu |
Notes |
|
Descendants
- → Hindi: प्राप्यक (prāpyak) (learned)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.