प्राप्यक

Hindi

Etymology

Borrowed from Sanskrit प्राप्यक (prāpyaka, bill).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾɑːp.jək/, [pɾäːp.jɐk]

Noun

प्राप्यक • (prāpyak) m

  1. (neologism, formal) a bill to be paid

Declension

References

Sanskrit

Etymology

From प्राप्य (prāpya) + -क (-ka).

Pronunciation

Noun

प्राप्यक • (prāpyaka) stem, n

  1. (neologism) bill

Declension

Neuter a-stem declension of प्राप्यक (prāpyaka)
Singular Dual Plural
Nominative प्राप्यकम्
prāpyakam
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Vocative प्राप्यक
prāpyaka
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Accusative प्राप्यकम्
prāpyakam
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Instrumental प्राप्यकेण
prāpyakeṇa
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकैः / प्राप्यकेभिः¹
prāpyakaiḥ / prāpyakebhiḥ¹
Dative प्राप्यकाय
prāpyakāya
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकेभ्यः
prāpyakebhyaḥ
Ablative प्राप्यकात्
prāpyakāt
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकेभ्यः
prāpyakebhyaḥ
Genitive प्राप्यकस्य
prāpyakasya
प्राप्यकयोः
prāpyakayoḥ
प्राप्यकाणाम्
prāpyakāṇām
Locative प्राप्यके
prāpyake
प्राप्यकयोः
prāpyakayoḥ
प्राप्यकेषु
prāpyakeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: प्राप्यक (prāpyak) (learned)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.