प्रहेलिका
Sanskrit
Etymology
Perhaps related to the root हिल् (hil).
Declension
Feminine ā-stem declension of प्रहेलिका (prahelikā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्रहेलिका prahelikā |
प्रहेलिके prahelike |
प्रहेलिकाः prahelikāḥ |
Vocative | प्रहेलिके prahelike |
प्रहेलिके prahelike |
प्रहेलिकाः prahelikāḥ |
Accusative | प्रहेलिकाम् prahelikām |
प्रहेलिके prahelike |
प्रहेलिकाः prahelikāḥ |
Instrumental | प्रहेलिकया / प्रहेलिका¹ prahelikayā / prahelikā¹ |
प्रहेलिकाभ्याम् prahelikābhyām |
प्रहेलिकाभिः prahelikābhiḥ |
Dative | प्रहेलिकायै prahelikāyai |
प्रहेलिकाभ्याम् prahelikābhyām |
प्रहेलिकाभ्यः prahelikābhyaḥ |
Ablative | प्रहेलिकायाः / प्रहेलिकायै² prahelikāyāḥ / prahelikāyai² |
प्रहेलिकाभ्याम् prahelikābhyām |
प्रहेलिकाभ्यः prahelikābhyaḥ |
Genitive | प्रहेलिकायाः / प्रहेलिकायै² prahelikāyāḥ / prahelikāyai² |
प्रहेलिकयोः prahelikayoḥ |
प्रहेलिकानाम् prahelikānām |
Locative | प्रहेलिकायाम् prahelikāyām |
प्रहेलिकयोः prahelikayoḥ |
प्रहेलिकासु prahelikāsu |
Notes |
|
Descendants
- Ashokan Prakrit:
- Magadhi Prakrit:
- Odia: ପ୍ରହେଳୀ (prôheḷi) (re-Sanskritized)
- Maharastri Prakrit: 𑀧𑀳𑁂𑀮𑀺𑀬 (paheliya)
- Sauraseni Prakrit: 𑀧𑀳𑁂𑀮𑀺𑀕 (paheliga)
- Hindi: पहेली (pahelī)
- Punjabi: ਪਹੇਲੀ (pahelī)
- Magadhi Prakrit:
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.