प्रदूषण

Hindi

Etymology

Borrowed from Sanskrit प्रदूषण (pradūṣaṇa). Popularity may reflect a phono-semantic matching of English pollution.

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾə.d̪uː.ʂəɳ/, [pɾɐ.d̪uː.ʃɐ̃ɳ]

Noun

प्रदूषण • (pradūṣaṇ) m

  1. pollution
  2. (dated) the act of destroying, killing

Declension

Sanskrit

Alternative scripts

Etymology

प्र- (pra-) + दूषण (dūṣaṇa)

Pronunciation

Noun

प्रदूषण • (pradūṣaṇa) stem, n

  1. pollution

Declension

Neuter a-stem declension of प्रदूषण (pradūṣaṇa)
Singular Dual Plural
Nominative प्रदूषणम्
pradūṣaṇam
प्रदूषणे
pradūṣaṇe
प्रदूषणानि / प्रदूषणा¹
pradūṣaṇāni / pradūṣaṇā¹
Vocative प्रदूषण
pradūṣaṇa
प्रदूषणे
pradūṣaṇe
प्रदूषणानि / प्रदूषणा¹
pradūṣaṇāni / pradūṣaṇā¹
Accusative प्रदूषणम्
pradūṣaṇam
प्रदूषणे
pradūṣaṇe
प्रदूषणानि / प्रदूषणा¹
pradūṣaṇāni / pradūṣaṇā¹
Instrumental प्रदूषणेन
pradūṣaṇena
प्रदूषणाभ्याम्
pradūṣaṇābhyām
प्रदूषणैः / प्रदूषणेभिः¹
pradūṣaṇaiḥ / pradūṣaṇebhiḥ¹
Dative प्रदूषणाय
pradūṣaṇāya
प्रदूषणाभ्याम्
pradūṣaṇābhyām
प्रदूषणेभ्यः
pradūṣaṇebhyaḥ
Ablative प्रदूषणात्
pradūṣaṇāt
प्रदूषणाभ्याम्
pradūṣaṇābhyām
प्रदूषणेभ्यः
pradūṣaṇebhyaḥ
Genitive प्रदूषणस्य
pradūṣaṇasya
प्रदूषणयोः
pradūṣaṇayoḥ
प्रदूषणानाम्
pradūṣaṇānām
Locative प्रदूषणे
pradūṣaṇe
प्रदूषणयोः
pradūṣaṇayoḥ
प्रदूषणेषु
pradūṣaṇeṣu
Notes
  • ¹Vedic

Descendants

Tatsama:
  • Hindi: प्रदूषण (pradūṣaṇ)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.