पुलस्ति

Sanskrit

Adjective

पुलस्ति • (pulastí)

  1. wearing the hair straight or smooth

Declension

Masculine i-stem declension of पुलस्ति
Nom. sg. पुलस्तिः (pulastiḥ)
Gen. sg. पुलस्तेः (pulasteḥ)
Singular Dual Plural
Nominative पुलस्तिः (pulastiḥ) पुलस्ती (pulastī) पुलस्तयः (pulastayaḥ)
Vocative पुलस्ते (pulaste) पुलस्ती (pulastī) पुलस्तयः (pulastayaḥ)
Accusative पुलस्तिम् (pulastim) पुलस्ती (pulastī) पुलस्तीन् (pulastīn)
Instrumental पुलस्तिना (pulastinā) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभिः (pulastibhiḥ)
Dative पुलस्तये (pulastaye) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभ्यः (pulastibhyaḥ)
Ablative पुलस्तेः (pulasteḥ) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभ्यः (pulastibhyaḥ)
Genitive पुलस्तेः (pulasteḥ) पुलस्त्योः (pulastyoḥ) पुलस्तीनाम् (pulastīnām)
Locative पुलस्तौ (pulastau) पुलस्त्योः (pulastyoḥ) पुलस्तिषु (pulastiṣu)
Feminine i-stem declension of पुलस्ति
Nom. sg. पुलस्तिः (pulastiḥ)
Gen. sg. पुलस्त्याः / पुलस्तेः (pulastyāḥ / pulasteḥ)
Singular Dual Plural
Nominative पुलस्तिः (pulastiḥ) पुलस्ती (pulastī) पुलस्तयः (pulastayaḥ)
Vocative पुलस्ते (pulaste) पुलस्ती (pulastī) पुलस्तयः (pulastayaḥ)
Accusative पुलस्तिम् (pulastim) पुलस्ती (pulastī) पुलस्तीः (pulastīḥ)
Instrumental पुलस्त्या (pulastyā) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभिः (pulastibhiḥ)
Dative पुलस्त्यै / पुलस्तये (pulastyai / pulastaye) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभ्यः (pulastibhyaḥ)
Ablative पुलस्त्याः / पुलस्तेः (pulastyāḥ / pulasteḥ) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभ्यः (pulastibhyaḥ)
Genitive पुलस्त्याः / पुलस्तेः (pulastyāḥ / pulasteḥ) पुलस्त्योः (pulastyoḥ) पुलस्तीनाम् (pulastīnām)
Locative पुलस्त्याम् / पुलस्तौ (pulastyām / pulastau) पुलस्त्योः (pulastyoḥ) पुलस्तिषु (pulastiṣu)
Neuter i-stem declension of पुलस्ति
Nom. sg. पुलस्ति (pulasti)
Gen. sg. पुलस्तिनः (pulastinaḥ)
Singular Dual Plural
Nominative पुलस्ति (pulasti) पुलस्तिनी (pulastinī) पुलस्तीनि (pulastīni)
Vocative पुलस्ति (pulasti) पुलस्तिनी (pulastinī) पुलस्तीनि (pulastīni)
Accusative पुलस्ति (pulasti) पुलस्तिनी (pulastinī) पुलस्तीनि (pulastīni)
Instrumental पुलस्तिना (pulastinā) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभिः (pulastibhiḥ)
Dative पुलस्तिने (pulastine) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभ्यः (pulastibhyaḥ)
Ablative पुलस्तिनः (pulastinaḥ) पुलस्तिभ्याम् (pulastibhyām) पुलस्तिभ्यः (pulastibhyaḥ)
Genitive पुलस्तिनः (pulastinaḥ) पुलस्तिनोः (pulastinoḥ) पुलस्तीनाम् (pulastīnām)
Locative पुलस्तिनि (pulastini) पुलस्तिनोः (pulastinoḥ) पुलस्तिषु (pulastiṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.