पुत्री

Hindi

Etymology

Borrowed from Sanskrit पुत्री (putrī).

Pronunciation

  • (Delhi Hindi) IPA(key): /pʊt̪.ɾiː/

Noun

पुत्री • (putrī) f (masculine पुत्र, Urdu spelling پتری)

  1. daughter

Declension

Synonyms

References

Sanskrit

Alternative scripts

Etymology

Compound of पुत्र (putra, son) + -ई (, feminine suffix).

Pronunciation

Noun

पुत्री • (putrī) stem, f

  1. daughter

Declension

Feminine ī-stem declension of पुत्री (putrī)
Singular Dual Plural
Nominative पुत्री
putrī
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्र्यः / पुत्रीः¹
putryaḥ / putrīḥ¹
Vocative पुत्रि
putri
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्र्यः / पुत्रीः¹
putryaḥ / putrīḥ¹
Accusative पुत्रीम्
putrīm
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्रीः
putrīḥ
Instrumental पुत्र्या
putryā
पुत्रीभ्याम्
putrībhyām
पुत्रीभिः
putrībhiḥ
Dative पुत्र्यै
putryai
पुत्रीभ्याम्
putrībhyām
पुत्रीभ्यः
putrībhyaḥ
Ablative पुत्र्याः / पुत्र्यै²
putryāḥ / putryai²
पुत्रीभ्याम्
putrībhyām
पुत्रीभ्यः
putrībhyaḥ
Genitive पुत्र्याः / पुत्र्यै²
putryāḥ / putryai²
पुत्र्योः
putryoḥ
पुत्रीणाम्
putrīṇām
Locative पुत्र्याम्
putryām
पुत्र्योः
putryoḥ
पुत्रीषु
putrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.