पिबति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *píbati, from Proto-Indo-Iranian *píbati, from Proto-Indo-European *píbeti, late variant of *píph₃eti, reduplication of *peh₃- (to drink). Cognate with Old Church Slavonic пити (piti), Ancient Greek πίνω (pínō), Latin bibō.

Pronunciation

Verb

पिबति • (píbati) third-singular present indicative (root पा, class 1, type P)

  1. to drink, quaff, suck, sip, swallow (with accusative, rarely genitive)
  2. (figuratively) to imbibe, draw in, appropriate, enjoy, feast upon (with the eyes, ears etc.)
  3. to drink up, exhaust, absorb
  4. to drink intoxicating liquors
  5. (causative) to cause to drink, give to drink, water (horses or cattle)
  6. (desiderative) to wish to drink, thirst
  7. (desiderative of causative) to wish or intend to give to drink
  8. (intensive) to drink greedily or repeatedly

Conjugation

Present: पिबति (pibati), पिबते (pibate), पीयते (pīyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third पिबति
pibati
पिबतः
pibataḥ
पिबन्ति
pibanti
पिबते
pibate
पिबेते
pibete
पिबन्ते
pibante
पीयते
pīyate
पीयेते
pīyete
पीयन्ते
pīyante
Second पिबसि
pibasi
पिबथः
pibathaḥ
पिबथ
pibatha
पिबसे
pibase
पिबेथे
pibethe
पिबध्वे
pibadhve
पीयसे
pīyase
पीयेथे
pīyethe
पीयध्वे
pīyadhve
First पिबामि
pibāmi
पिबावः
pibāvaḥ
पिबामः
pibāmaḥ
पिबे
pibe
पिबावहे
pibāvahe
पिबामहे
pibāmahe
पीये
pīye
पीयावहे
pīyāvahe
पीयामहे
pīyāmahe
Imperative Mood
Third पिबतु
pibatu
पिबताम्
pibatām
पिबन्तु
pibantu
पिबताम्
pibatām
पिबेताम्
pibetām
पिबन्ताम्
pibantām
पीयताम्
pīyatām
पीयेताम्
pīyetām
पीयन्ताम्
pīyantām
Second पिब
piba
पिबतम्
pibatam
पिबत
pibata
पिबस्व
pibasva
पिबेथाम्
pibethām
पिबध्वम्
pibadhvam
पीयस्व
pīyasva
पीयेथाम्
pīyethām
पीयध्वम्
pīyadhvam
First पिबानि
pibāni
पिबाव
pibāva
पिबाम
pibāma
पिबै
pibai
पिबावहै
pibāvahai
पिबामहै
pibāmahai
पीयै
pīyai
पीयावहै
pīyāvahai
पीयामहै
pīyāmahai
Optative Mood
Third पिबेत्
pibet
पिबेताम्
pibetām
पिबेयुः
pibeyuḥ
पिबेत
pibeta
पिबेयाताम्
pibeyātām
पिबेरन्
piberan
पीयेत
pīyeta
पीयेयाताम्
pīyeyātām
पीयेरन्
pīyeran
Second पिबेः
pibeḥ
पिबेतम्
pibetam
पिबेत
pibeta
पिबेथाः
pibethāḥ
पिबेयाथाम्
pibeyāthām
पिबेध्वम्
pibedhvam
पीयेथाः
pīyethāḥ
पीयेयाथाम्
pīyeyāthām
पीयेध्वम्
pīyedhvam
First पिबेयम्
pibeyam
पिबेव
pibeva
पिबेमः
pibemaḥ
पिबेय
pibeya
पिबेवहि
pibevahi
पिबेमहि
pibemahi
पीयेय
pīyeya
पीयेवहि
pīyevahi
पीयेमहि
pīyemahi
Participles
पिबत्
pibat
or पिबन्त्
pibant
पिबमान
pibamāna
पीयमान
pīyamāna
Imperfect: अपिबत् (apibat), अपिबत (apibata), अपीयत (apīyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अपिबत्
apibat
अपिबताम्
apibatām
अपिबन्
apiban
अपिबत
apibata
अपिबेताम्
apibetām
अपिबन्त
apibanta
अपीयत
apīyata
अपीयेताम्
apīyetām
अपीयन्त
apīyanta
Second अपिबः
apibaḥ
अपिबतम्
apibatam
अपिबत
apibata
अपिबथाः
apibathāḥ
अपिबेथाम्
apibethām
अपिबध्वम्
apibadhvam
अपीयथाः
apīyathāḥ
अपीयेथाम्
apīyethām
अपीयध्वम्
apīyadhvam
First अपिबम्
apibam
अपिबाव
apibāva
अपिबाम
apibāma
अपिबे
apibe
अपिबावहि
apibāvahi
अपिबामहि
apibāmahi
अपीये
apīye
अपीयावहि
apīyāvahi
अपीयामहि
apīyāmahi
Future: पास्यति (pāsyati), पास्यते (pāsyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third पास्यति
pāsyati
पास्यतः
pāsyataḥ
पास्यन्ति
pāsyanti
पास्यते
pāsyate
पास्येते
pāsyete
पास्यन्ते
pāsyante
Second पास्यसि
pāsyasi
पास्यथः
pāsyathaḥ
पास्यथ
pāsyatha
पास्यसे
pāsyase
पास्येथे
pāsyethe
पास्यध्वे
pāsyadhve
First पास्यामि
pāsyāmi
पास्यावः
pāsyāvaḥ
पास्यामः
pāsyāmaḥ
पास्ये
pāsye
पास्यावहे
pāsyāvahe
पास्यामहे
pāsyāmahe
Periphrastic Future
Third पाता
pātā
पातारौ
pātārau
पातारः
pātāraḥ
-
-
-
-
-
-
Second पातासि
pātāsi
पातास्थः
pātāsthaḥ
पातास्थ
pātāstha
-
-
-
-
-
-
First पातास्मि
pātāsmi
पातास्वः
pātāsvaḥ
पातास्मः
pātāsmaḥ
-
-
-
-
-
-
Participles
पास्यन्त्
pāsyant
पास्यमान
pāsyamāna

Descendants

  • Helu Prakrit:
  • Magadhi Prakrit: 𑀧𑀺𑀯𑀤𑀺 (pivadi)
  • Maharastri Prakrit: 𑀧𑀺𑀯𑀇 (pivaï), 𑀧𑀺𑀅𑀇 (piaï), 𑀧𑀺𑀩𑀇 (pibaï)
    • Konkani: pivce, piyevce
      Devanagari script: पिव्चे, पियेव्चे
      Kannada script: ಪಿವ್ಚೆ, ಪಿಯೆವ್ಚೆ
      Latin script: pivche, piyevche
    • Old Marathi:
      Modi script: 𑘢𑘲𑘜𑘹 (pīṇe), 𑘢𑘹𑘜𑘹 (peṇe)
      Devanagari script: पिणे (piṇe), पेणे (peṇe)
  • Pali: pivati
  • Sauraseni Prakrit: 𑀧𑀺𑀯𑀤𑀺 (pivadi)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.