पितु
Pali
Alternative forms
Alternative forms
- pitu (Latin script)
- 𑀧𑀺𑀢𑀼 (Brahmi script)
- পিতু (Bengali script)
- පිතු (Sinhalese script)
- ပိတု (Burmese script)
- ปิตุ (Thai script)
- ᨷᩥᨲᩩ (Tai Tham script)
- ປິຕຸ (Lao script)
- បិតុ (Khmer script)
- 𑄛𑄨𑄖𑄪 (Chakma script)
Sanskrit
Etymology
From Proto-Indo-Iranian *pitúš (“food”), from Proto-Indo-European *peyt- (“food”).[1] Compare Avestan 𐬞𐬌𐬙𐬎 (pitu, “food”), Lithuanian piẽtūs (“lunch”), Old Irish ith (“grain”).
Declension
Masculine u-stem declension of पितु (pitú) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पितुः pitúḥ |
पितू pitū́ |
पितवः pitávaḥ |
Vocative | पितो píto |
पितू pítū |
पितवः pítavaḥ |
Accusative | पितुम् pitúm |
पितू pitū́ |
पितून् pitū́n |
Instrumental | पितुना / पित्वा¹ pitúnā / pitvā́¹ |
पितुभ्याम् pitúbhyām |
पितुभिः pitúbhiḥ |
Dative | पितवे / पित्वे¹ pitáve / pitvé¹ |
पितुभ्याम् pitúbhyām |
पितुभ्यः pitúbhyaḥ |
Ablative | पितोः / पित्वः¹ pitóḥ / pitváḥ¹ |
पितुभ्याम् pitúbhyām |
पितुभ्यः pitúbhyaḥ |
Genitive | पितोः / पित्वः¹ pitóḥ / pitváḥ¹ |
पित्वोः pitvóḥ |
पितूनाम् pitūnā́m |
Locative | पितौ pitaú |
पित्वोः pitvóḥ |
पितुषु pitúṣu |
Notes |
|
Neuter u-stem declension of पितु (pitú) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पितु pitú |
पितुनी pitúnī |
पितूनि / पितु¹ / पितू¹ pitū́ni / pitú¹ / pitū́¹ |
Vocative | पितु / पितो pítu / píto |
पितुनी pítunī |
पितूनि / पितु¹ / पितू¹ pítūni / pítu¹ / pítū¹ |
Accusative | पितु pitú |
पितुनी pitúnī |
पितूनि / पितु¹ / पितू¹ pitū́ni / pitú¹ / pitū́¹ |
Instrumental | पितुना / पित्वा¹ pitúnā / pitvā́¹ |
पितुभ्याम् pitúbhyām |
पितुभिः pitúbhiḥ |
Dative | पितुने / पितवे¹ / पित्वे¹ pitúne / pitáve¹ / pitvé¹ |
पितुभ्याम् pitúbhyām |
पितुभ्यः pitúbhyaḥ |
Ablative | पितुनः / पितोः¹ / पित्वः¹ pitúnaḥ / pitóḥ¹ / pitváḥ¹ |
पितुभ्याम् pitúbhyām |
पितुभ्यः pitúbhyaḥ |
Genitive | पितुनः / पितोः¹ / पित्वः¹ pitúnaḥ / pitóḥ¹ / pitváḥ¹ |
पितुनोः pitúnoḥ |
पितूनाम् pitūnā́m |
Locative | पितुनि / पितौ¹ pitúni / pitaú¹ |
पितुनोः pitúnoḥ |
पितुषु pitúṣu |
Notes |
|
References
- Lubotsky, Alexander (2011) “pitú”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.