पितु

Pali

Alternative forms

Noun

पितु (pitu)

  1. Devanagari script form of pitu, which is genitive/dative singular of पितर् (pitar, father)

Sanskrit

Etymology

From Proto-Indo-Iranian *pitúš (food), from Proto-Indo-European *peyt- (food).[1] Compare Avestan 𐬞𐬌𐬙𐬎 (pitu, food), Lithuanian piẽtūs (lunch), Old Irish ith (grain).

Pronunciation

Noun

पितु • (pitú) stem, m or n

  1. (Vedic) food, nourishment
  2. juice, sap, drink

Declension

Masculine u-stem declension of पितु (pitú)
Singular Dual Plural
Nominative पितुः
pitúḥ
पितू
pitū́
पितवः
pitávaḥ
Vocative पितो
píto
पितू
pítū
पितवः
pítavaḥ
Accusative पितुम्
pitúm
पितू
pitū́
पितून्
pitū́n
Instrumental पितुना / पित्वा¹
pitúnā / pitvā́¹
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
Dative पितवे / पित्वे¹
pitáve / pitvé¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Ablative पितोः / पित्वः¹
pitóḥ / pitváḥ¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Genitive पितोः / पित्वः¹
pitóḥ / pitváḥ¹
पित्वोः
pitvóḥ
पितूनाम्
pitūnā́m
Locative पितौ
pitaú
पित्वोः
pitvóḥ
पितुषु
pitúṣu
Notes
  • ¹Vedic
Neuter u-stem declension of पितु (pitú)
Singular Dual Plural
Nominative पितु
pitú
पितुनी
pitúnī
पितूनि / पितु¹ / पितू¹
pitū́ni / pitú¹ / pitū́¹
Vocative पितु / पितो
pítu / píto
पितुनी
pítunī
पितूनि / पितु¹ / पितू¹
pítūni / pítu¹ / pítū¹
Accusative पितु
pitú
पितुनी
pitúnī
पितूनि / पितु¹ / पितू¹
pitū́ni / pitú¹ / pitū́¹
Instrumental पितुना / पित्वा¹
pitúnā / pitvā́¹
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
Dative पितुने / पितवे¹ / पित्वे¹
pitúne / pitáve¹ / pitvé¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Ablative पितुनः / पितोः¹ / पित्वः¹
pitúnaḥ / pitóḥ¹ / pitváḥ¹
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
Genitive पितुनः / पितोः¹ / पित्वः¹
pitúnaḥ / pitóḥ¹ / pitváḥ¹
पितुनोः
pitúnoḥ
पितूनाम्
pitūnā́m
Locative पितुनि / पितौ¹
pitúni / pitaú¹
पितुनोः
pitúnoḥ
पितुषु
pitúṣu
Notes
  • ¹Vedic

References

  1. Lubotsky, Alexander (2011) “pitú”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.