परिपूर्ण

Hindi

Etymology

Learned borrowing from Sanskrit परिपूर्ण (paripūrṇa). By surface analysis, परि- (pari-) + पूर्ण (pūrṇ).

Pronunciation

  • (Delhi Hindi) IPA(key): /pə.ɾɪ.puːɾɳ/, [pɐ.ɾɪ.puːɾɳ]

Adjective

परिपूर्ण • (paripūrṇ) (indeclinable)

  1. quite full, replete, teeming, filled
    उसका दिमाग़ कल्पनाओं से परिपूर्ण था।
    uskā dimāġ kalpanāõ se paripūrṇ thā.
    His head was filled with dreams.
  2. quite satisfied, fulfilled

References

Marathi

Etymology

Learned borrowing from Sanskrit परिपूर्ण (paripūrṇa). By surface analysis, परि- (pari-) + पूर्ण (pūrṇa).

Pronunciation

  • IPA(key): /pə.ɾi.puɾ.ɳə/

Adjective

परिपूर्ण • (paripūrṇa) (indeclinable)

  1. quite full, ready, entire
  2. completed, perfected

References

Nepali

Alternative forms

Etymology

Learned borrowing from Sanskrit परिपूर्ण (paripūrṇa). By surface analysis, परि- (pari-) + पूर्ण (pūrṇa).

Pronunciation

  • IPA(key): [pʌɾipurɽ̃ʌ]
  • Phonetic Devanagari: परिपुर्ण

Adjective

परिपूर्ण • (paripūrṇa)

  1. quite full

References

Sanskrit

Alternative forms

Etymology

From परि- (pari-) + पूर्ण (pūrṇá).

Pronunciation

Adjective

परिपूर्ण • (paripūrṇa)

  1. quite full
  2. completely filled or covered with, occupied by
  3. accomplished, perfect, whole, complete
  4. fully satisfied, content

Declension

Masculine a-stem declension of परिपूर्ण (paripūrṇa)
Singular Dual Plural
Nominative परिपूर्णः
paripūrṇaḥ
परिपूर्णौ / परिपूर्णा¹
paripūrṇau / paripūrṇā¹
परिपूर्णाः / परिपूर्णासः¹
paripūrṇāḥ / paripūrṇāsaḥ¹
Vocative परिपूर्ण
paripūrṇa
परिपूर्णौ / परिपूर्णा¹
paripūrṇau / paripūrṇā¹
परिपूर्णाः / परिपूर्णासः¹
paripūrṇāḥ / paripūrṇāsaḥ¹
Accusative परिपूर्णम्
paripūrṇam
परिपूर्णौ / परिपूर्णा¹
paripūrṇau / paripūrṇā¹
परिपूर्णान्
paripūrṇān
Instrumental परिपूर्णेन
paripūrṇena
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णैः / परिपूर्णेभिः¹
paripūrṇaiḥ / paripūrṇebhiḥ¹
Dative परिपूर्णाय
paripūrṇāya
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णेभ्यः
paripūrṇebhyaḥ
Ablative परिपूर्णात्
paripūrṇāt
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णेभ्यः
paripūrṇebhyaḥ
Genitive परिपूर्णस्य
paripūrṇasya
परिपूर्णयोः
paripūrṇayoḥ
परिपूर्णानाम्
paripūrṇānām
Locative परिपूर्णे
paripūrṇe
परिपूर्णयोः
paripūrṇayoḥ
परिपूर्णेषु
paripūrṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of परिपूर्णा (paripūrṇā)
Singular Dual Plural
Nominative परिपूर्णा
paripūrṇā
परिपूर्णे
paripūrṇe
परिपूर्णाः
paripūrṇāḥ
Vocative परिपूर्णे
paripūrṇe
परिपूर्णे
paripūrṇe
परिपूर्णाः
paripūrṇāḥ
Accusative परिपूर्णाम्
paripūrṇām
परिपूर्णे
paripūrṇe
परिपूर्णाः
paripūrṇāḥ
Instrumental परिपूर्णया / परिपूर्णा¹
paripūrṇayā / paripūrṇā¹
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णाभिः
paripūrṇābhiḥ
Dative परिपूर्णायै
paripūrṇāyai
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णाभ्यः
paripūrṇābhyaḥ
Ablative परिपूर्णायाः / परिपूर्णायै²
paripūrṇāyāḥ / paripūrṇāyai²
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णाभ्यः
paripūrṇābhyaḥ
Genitive परिपूर्णायाः / परिपूर्णायै²
paripūrṇāyāḥ / paripūrṇāyai²
परिपूर्णयोः
paripūrṇayoḥ
परिपूर्णानाम्
paripūrṇānām
Locative परिपूर्णायाम्
paripūrṇāyām
परिपूर्णयोः
paripūrṇayoḥ
परिपूर्णासु
paripūrṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of परिपूर्ण (paripūrṇa)
Singular Dual Plural
Nominative परिपूर्णम्
paripūrṇam
परिपूर्णे
paripūrṇe
परिपूर्णानि / परिपूर्णा¹
paripūrṇāni / paripūrṇā¹
Vocative परिपूर्ण
paripūrṇa
परिपूर्णे
paripūrṇe
परिपूर्णानि / परिपूर्णा¹
paripūrṇāni / paripūrṇā¹
Accusative परिपूर्णम्
paripūrṇam
परिपूर्णे
paripūrṇe
परिपूर्णानि / परिपूर्णा¹
paripūrṇāni / paripūrṇā¹
Instrumental परिपूर्णेन
paripūrṇena
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णैः / परिपूर्णेभिः¹
paripūrṇaiḥ / paripūrṇebhiḥ¹
Dative परिपूर्णाय
paripūrṇāya
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णेभ्यः
paripūrṇebhyaḥ
Ablative परिपूर्णात्
paripūrṇāt
परिपूर्णाभ्याम्
paripūrṇābhyām
परिपूर्णेभ्यः
paripūrṇebhyaḥ
Genitive परिपूर्णस्य
paripūrṇasya
परिपूर्णयोः
paripūrṇayoḥ
परिपूर्णानाम्
paripūrṇānām
Locative परिपूर्णे
paripūrṇe
परिपूर्णयोः
paripūrṇayoḥ
परिपूर्णेषु
paripūrṇeṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.