पराशर

Sanskrit

Alternative scripts

Etymology

From the root पराशॄ (parāśṝ, to crush, destroy).

Pronunciation

Noun

पराशर • (parāśará) stem, m

  1. crusher, destroyer

Declension

Masculine a-stem declension of पराशर (parāśara)
Singular Dual Plural
Nominative पराशरः
parāśaraḥ
पराशरौ / पराशरा¹
parāśarau / parāśarā¹
पराशराः / पराशरासः¹
parāśarāḥ / parāśarāsaḥ¹
Vocative पराशर
parāśara
पराशरौ / पराशरा¹
parāśarau / parāśarā¹
पराशराः / पराशरासः¹
parāśarāḥ / parāśarāsaḥ¹
Accusative पराशरम्
parāśaram
पराशरौ / पराशरा¹
parāśarau / parāśarā¹
पराशरान्
parāśarān
Instrumental पराशरेण
parāśareṇa
पराशराभ्याम्
parāśarābhyām
पराशरैः / पराशरेभिः¹
parāśaraiḥ / parāśarebhiḥ¹
Dative पराशराय
parāśarāya
पराशराभ्याम्
parāśarābhyām
पराशरेभ्यः
parāśarebhyaḥ
Ablative पराशरात्
parāśarāt
पराशराभ्याम्
parāśarābhyām
पराशरेभ्यः
parāśarebhyaḥ
Genitive पराशरस्य
parāśarasya
पराशरयोः
parāśarayoḥ
पराशराणाम्
parāśarāṇām
Locative पराशरे
parāśare
पराशरयोः
parāśarayoḥ
पराशरेषु
parāśareṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.