पतङ्ग

Sanskrit

Alternative forms

Alternative scripts

Etymology

पतम् (patam) + (ga), from पत् (pat, to fall; to fly). The variety in forms of the descendants (some with aspirated labial or retroflexion) probably suggests substrate influence, according to Turner.

Adjective

पतङ्ग • (pataṅga) stem (root पत्)

  1. flying

Declension

Masculine a-stem declension of पतङ्ग (pataṅgá)
Singular Dual Plural
Nominative पतङ्गः
pataṅgáḥ
पतङ्गौ / पतङ्गा¹
pataṅgaú / pataṅgā́¹
पतङ्गाः / पतङ्गासः¹
pataṅgā́ḥ / pataṅgā́saḥ¹
Vocative पतङ्ग
pátaṅga
पतङ्गौ / पतङ्गा¹
pátaṅgau / pátaṅgā¹
पतङ्गाः / पतङ्गासः¹
pátaṅgāḥ / pátaṅgāsaḥ¹
Accusative पतङ्गम्
pataṅgám
पतङ्गौ / पतङ्गा¹
pataṅgaú / pataṅgā́¹
पतङ्गान्
pataṅgā́n
Instrumental पतङ्गेन
pataṅgéna
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गैः / पतङ्गेभिः¹
pataṅgaíḥ / pataṅgébhiḥ¹
Dative पतङ्गाय
pataṅgā́ya
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गेभ्यः
pataṅgébhyaḥ
Ablative पतङ्गात्
pataṅgā́t
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गेभ्यः
pataṅgébhyaḥ
Genitive पतङ्गस्य
pataṅgásya
पतङ्गयोः
pataṅgáyoḥ
पतङ्गानाम्
pataṅgā́nām
Locative पतङ्गे
pataṅgé
पतङ्गयोः
pataṅgáyoḥ
पतङ्गेषु
pataṅgéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पतङ्गा (pataṅgā́)
Singular Dual Plural
Nominative पतङ्गा
pataṅgā́
पतङ्गे
pataṅgé
पतङ्गाः
pataṅgā́ḥ
Vocative पतङ्गे
pátaṅge
पतङ्गे
pátaṅge
पतङ्गाः
pátaṅgāḥ
Accusative पतङ्गाम्
pataṅgā́m
पतङ्गे
pataṅgé
पतङ्गाः
pataṅgā́ḥ
Instrumental पतङ्गया / पतङ्गा¹
pataṅgáyā / pataṅgā́¹
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गाभिः
pataṅgā́bhiḥ
Dative पतङ्गायै
pataṅgā́yai
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गाभ्यः
pataṅgā́bhyaḥ
Ablative पतङ्गायाः / पतङ्गायै²
pataṅgā́yāḥ / pataṅgā́yai²
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गाभ्यः
pataṅgā́bhyaḥ
Genitive पतङ्गायाः / पतङ्गायै²
pataṅgā́yāḥ / pataṅgā́yai²
पतङ्गयोः
pataṅgáyoḥ
पतङ्गानाम्
pataṅgā́nām
Locative पतङ्गायाम्
pataṅgā́yām
पतङ्गयोः
pataṅgáyoḥ
पतङ्गासु
pataṅgā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पतङ्ग (pataṅgá)
Singular Dual Plural
Nominative पतङ्गम्
pataṅgám
पतङ्गे
pataṅgé
पतङ्गानि / पतङ्गा¹
pataṅgā́ni / pataṅgā́¹
Vocative पतङ्ग
pátaṅga
पतङ्गे
pátaṅge
पतङ्गानि / पतङ्गा¹
pátaṅgāni / pátaṅgā¹
Accusative पतङ्गम्
pataṅgám
पतङ्गे
pataṅgé
पतङ्गानि / पतङ्गा¹
pataṅgā́ni / pataṅgā́¹
Instrumental पतङ्गेन
pataṅgéna
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गैः / पतङ्गेभिः¹
pataṅgaíḥ / pataṅgébhiḥ¹
Dative पतङ्गाय
pataṅgā́ya
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गेभ्यः
pataṅgébhyaḥ
Ablative पतङ्गात्
pataṅgā́t
पतङ्गाभ्याम्
pataṅgā́bhyām
पतङ्गेभ्यः
pataṅgébhyaḥ
Genitive पतङ्गस्य
pataṅgásya
पतङ्गयोः
pataṅgáyoḥ
पतङ्गानाम्
pataṅgā́nām
Locative पतङ्गे
pataṅgé
पतङ्गयोः
pataṅgáyoḥ
पतङ्गेषु
pataṅgéṣu
Notes
  • ¹Vedic

Noun

पतङ्ग • (pataṅga) stem, m (root पत्)

  1. Denotes various flying objects:
    1. a bird
    2. the sun
    3. a moth, locust, or grasshopper
    4. a bee
    5. a ball for playing with
    6. a spark
    7. a devil
    8. quicksilver
    9. a horse
  2. a species of rice
  3. a kind of sandalwood

Declension

Masculine a-stem declension of पतङ्ग (pataṅga)
Singular Dual Plural
Nominative पतङ्गः
pataṅgaḥ
पतङ्गौ / पतङ्गा¹
pataṅgau / pataṅgā¹
पतङ्गाः / पतङ्गासः¹
pataṅgāḥ / pataṅgāsaḥ¹
Vocative पतङ्ग
pataṅga
पतङ्गौ / पतङ्गा¹
pataṅgau / pataṅgā¹
पतङ्गाः / पतङ्गासः¹
pataṅgāḥ / pataṅgāsaḥ¹
Accusative पतङ्गम्
pataṅgam
पतङ्गौ / पतङ्गा¹
pataṅgau / pataṅgā¹
पतङ्गान्
pataṅgān
Instrumental पतङ्गेन
pataṅgena
पतङ्गाभ्याम्
pataṅgābhyām
पतङ्गैः / पतङ्गेभिः¹
pataṅgaiḥ / pataṅgebhiḥ¹
Dative पतङ्गाय
pataṅgāya
पतङ्गाभ्याम्
pataṅgābhyām
पतङ्गेभ्यः
pataṅgebhyaḥ
Ablative पतङ्गात्
pataṅgāt
पतङ्गाभ्याम्
pataṅgābhyām
पतङ्गेभ्यः
pataṅgebhyaḥ
Genitive पतङ्गस्य
pataṅgasya
पतङ्गयोः
pataṅgayoḥ
पतङ्गानाम्
pataṅgānām
Locative पतङ्गे
pataṅge
पतङ्गयोः
pataṅgayoḥ
पतङ्गेषु
pataṅgeṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀬𑀁𑀕 m (payaṃga, grasshopper)
  • Prakrit: *𑀧𑀢𑁆𑀢𑀁𑀕 (*pattaṃga)
    • Hindustani:
      • Hindi: पतिंगा (patiṅgā, grasshopper), पतंगा (pataṅgā)
      • Urdu: پتنگا
    • Punjabi: ਪਤੰਗਾ (pataṅgā)
  • Pali: paṭaṅga
  • Prakrit: *𑀨𑀢𑁆𑀢𑀺𑀁𑀕 (*phattiṃga)
    • Hindustani:
      • Hindi: फतिंगा (phatiṅgā)
      • Urdu: پھتنگا
  • फडिङ्गा (phaḍiṅgā) (see there for further descendants)
  • Hindi: पतंग / Urdu: پتنگ (pataṅg, kite)
  • Gujarati: પતંગ (pataṅg), પતંગિયું (pataṅgiyũ, butterfly)
  • Punjabi: ਪਤੰਗ (pataṅg)
  • Translingual: Patanga

References

  • Apte, Vaman Shivram (1890) “पतङ्ग”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 72-73
  • Turner, Ralph Lilley (1969–1985) “pataṅgá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Monier Williams (1899) “पतङ्ग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 581.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.