पण्डित

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /pəɳ.ɖɪt̪/, [pɐ̃ɳ.ɖɪt̪]

Adjective

पण्डित • (paṇḍit) (indeclinable, Urdu spelling پنڈت)

  1. alternative spelling of पंडित (paṇḍit)

Noun

पण्डित • (paṇḍit) m (feminine पण्डिता, Urdu spelling پنڈت)

  1. alternative spelling of पंडित (paṇḍit)

Declension

Pali

Alternative forms

Noun

पण्डित m

  1. Devanagari script form of paṇḍita (wise man)

Declension

Sanskrit

Alternative scripts

Etymology

Sanskritized form of Prakrit *paṇṇita (compare 𑀧𑀡𑁆𑀡𑀸 (paṇṇā, wisdom, intelligence, knowledge)), from the Sanskrit root प्रज्ञा (prajñā, to know, understand, distinguish, learn, perceive, discover) + -इत (-ita).[1][2]

Pronunciation

Adjective

पण्डित • (paṇḍitá) stem

  1. learned, wise, shrewd, clever, skilful in, conversant with (with locative case)
    • c. 400 BCE, Bhagavad Gītā 5.4:
      सां‍ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥
      sāṃ‍khyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ. ekamapyāsthitaḥ samyagubhayorvindate phalam.
      Only the ignorant speak of devotional service [karma-yoga] as being different from the analytical study of the material world [Sāṃkhya]. Those who are actually learned say that he who applies himself well to one of these paths achieves the results of both.

Declension

Masculine a-stem declension of पण्डित (paṇḍitá)
Singular Dual Plural
Nominative पण्डितः
paṇḍitáḥ
पण्डितौ / पण्डिता¹
paṇḍitaú / paṇḍitā́¹
पण्डिताः / पण्डितासः¹
paṇḍitā́ḥ / paṇḍitā́saḥ¹
Vocative पण्डित
páṇḍita
पण्डितौ / पण्डिता¹
páṇḍitau / páṇḍitā¹
पण्डिताः / पण्डितासः¹
páṇḍitāḥ / páṇḍitāsaḥ¹
Accusative पण्डितम्
paṇḍitám
पण्डितौ / पण्डिता¹
paṇḍitaú / paṇḍitā́¹
पण्डितान्
paṇḍitā́n
Instrumental पण्डितेन
paṇḍiténa
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितैः / पण्डितेभिः¹
paṇḍitaíḥ / paṇḍitébhiḥ¹
Dative पण्डिताय
paṇḍitā́ya
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Ablative पण्डितात्
paṇḍitā́t
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Genitive पण्डितस्य
paṇḍitásya
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डिते
paṇḍité
पण्डितयोः
paṇḍitáyoḥ
पण्डितेषु
paṇḍitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पण्डिता (paṇḍitā́)
Singular Dual Plural
Nominative पण्डिता
paṇḍitā́
पण्डिते
paṇḍité
पण्डिताः
paṇḍitā́ḥ
Vocative पण्डिते
páṇḍite
पण्डिते
páṇḍite
पण्डिताः
páṇḍitāḥ
Accusative पण्डिताम्
paṇḍitā́m
पण्डिते
paṇḍité
पण्डिताः
paṇḍitā́ḥ
Instrumental पण्डितया / पण्डिता¹
paṇḍitáyā / paṇḍitā́¹
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डिताभिः
paṇḍitā́bhiḥ
Dative पण्डितायै
paṇḍitā́yai
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डिताभ्यः
paṇḍitā́bhyaḥ
Ablative पण्डितायाः / पण्डितायै²
paṇḍitā́yāḥ / paṇḍitā́yai²
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डिताभ्यः
paṇḍitā́bhyaḥ
Genitive पण्डितायाः / पण्डितायै²
paṇḍitā́yāḥ / paṇḍitā́yai²
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डितायाम्
paṇḍitā́yām
पण्डितयोः
paṇḍitáyoḥ
पण्डितासु
paṇḍitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पण्डित (paṇḍitá)
Singular Dual Plural
Nominative पण्डितम्
paṇḍitám
पण्डिते
paṇḍité
पण्डितानि / पण्डिता¹
paṇḍitā́ni / paṇḍitā́¹
Vocative पण्डित
páṇḍita
पण्डिते
páṇḍite
पण्डितानि / पण्डिता¹
páṇḍitāni / páṇḍitā¹
Accusative पण्डितम्
paṇḍitám
पण्डिते
paṇḍité
पण्डितानि / पण्डिता¹
paṇḍitā́ni / paṇḍitā́¹
Instrumental पण्डितेन
paṇḍiténa
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितैः / पण्डितेभिः¹
paṇḍitaíḥ / paṇḍitébhiḥ¹
Dative पण्डिताय
paṇḍitā́ya
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Ablative पण्डितात्
paṇḍitā́t
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Genitive पण्डितस्य
paṇḍitásya
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डिते
paṇḍité
पण्डितयोः
paṇḍitáyoḥ
पण्डितेषु
paṇḍitéṣu
Notes
  • ¹Vedic

Noun

पण्डित • (paṇḍitá) stem, m

  1. scholar, a learned man, wise person teacher, philosopher, pundit
    • c. 400 BCE, Bhagavad Gītā 2.11:
      श्री भगवानुवाच
      अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
      śrī bhagavānuvāca
      aśocyananvaśocastvaṃ prajñāvādāṃśca bhāṣase. gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ.
      The lord [Kṛṣṇa] said: While speaking learned words, you are mourning for what is not worthy of grief. Wise people lament neither for the living nor for the dead.
    • c. 400 BCE, Bhagavad Gītā 5.18:
      विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। श‍ुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥
      vidyāvinayasampanne brāhmaṇe gavi hastini. śa‍ुni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ.
      The wise people, by virtue of true knowledge, see with equal vision a learned and gentle brāhmaṇa, a cow, an elephant, a dog and an outcaste [lit. dog-eater].
  2. a Hindu Brahmin who has memorized a substantial portion of the Vedas, along with the corresponding rhythms and melodies for chanting or singing them; a pundit
  3. incense

Declension

Masculine a-stem declension of पण्डित (paṇḍitá)
Singular Dual Plural
Nominative पण्डितः
paṇḍitáḥ
पण्डितौ / पण्डिता¹
paṇḍitaú / paṇḍitā́¹
पण्डिताः / पण्डितासः¹
paṇḍitā́ḥ / paṇḍitā́saḥ¹
Vocative पण्डित
páṇḍita
पण्डितौ / पण्डिता¹
páṇḍitau / páṇḍitā¹
पण्डिताः / पण्डितासः¹
páṇḍitāḥ / páṇḍitāsaḥ¹
Accusative पण्डितम्
paṇḍitám
पण्डितौ / पण्डिता¹
paṇḍitaú / paṇḍitā́¹
पण्डितान्
paṇḍitā́n
Instrumental पण्डितेन
paṇḍiténa
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितैः / पण्डितेभिः¹
paṇḍitaíḥ / paṇḍitébhiḥ¹
Dative पण्डिताय
paṇḍitā́ya
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Ablative पण्डितात्
paṇḍitā́t
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Genitive पण्डितस्य
paṇḍitásya
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डिते
paṇḍité
पण्डितयोः
paṇḍitáyoḥ
पण्डितेषु
paṇḍitéṣu
Notes
  • ¹Vedic

Alternative forms

  • *पण्डक (paṇḍa-ka) (with Middle Indo-Aryan -𑀓- (-ka-) instead of Sanskrit -इत (-ita))
    • Prakrit: 𑀧𑀁𑀟𑀺𑀅 (paṃḍa-ga), *पंडग (paṃḍaga)
      • Hindustani: paṇḍā
        Hindi: पंडा
        Urdu: پَنْڈا (panḍā)

Descendants

Borrowed terms

References

  1. Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 70-1
  2. Turner, Ralph Lilley (1969–1985) “paṇḍitá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.