धृष्टद्युम्न

Sanskrit

Alternative scripts

Etymology

Compound of धृष्ट (dhṛṣṭá, obtained) + द्युम्न (dyumná, glory, splendour)

Pronunciation

Proper noun

धृष्टद्युम्न • (dhṛṣṭadyumna) stem, m

  1. Son of Drupada, brother of Draupadi and शिखण्डी

Declension

Masculine a-stem declension of धृष्टद्युम्न (dhṛṣṭadyumna)
Singular Dual Plural
Nominative धृष्टद्युम्नः
dhṛṣṭadyumnaḥ
धृष्टद्युम्नौ / धृष्टद्युम्ना¹
dhṛṣṭadyumnau / dhṛṣṭadyumnā¹
धृष्टद्युम्नाः / धृष्टद्युम्नासः¹
dhṛṣṭadyumnāḥ / dhṛṣṭadyumnāsaḥ¹
Vocative धृष्टद्युम्न
dhṛṣṭadyumna
धृष्टद्युम्नौ / धृष्टद्युम्ना¹
dhṛṣṭadyumnau / dhṛṣṭadyumnā¹
धृष्टद्युम्नाः / धृष्टद्युम्नासः¹
dhṛṣṭadyumnāḥ / dhṛṣṭadyumnāsaḥ¹
Accusative धृष्टद्युम्नम्
dhṛṣṭadyumnam
धृष्टद्युम्नौ / धृष्टद्युम्ना¹
dhṛṣṭadyumnau / dhṛṣṭadyumnā¹
धृष्टद्युम्नान्
dhṛṣṭadyumnān
Instrumental धृष्टद्युम्नेन
dhṛṣṭadyumnena
धृष्टद्युम्नाभ्याम्
dhṛṣṭadyumnābhyām
धृष्टद्युम्नैः / धृष्टद्युम्नेभिः¹
dhṛṣṭadyumnaiḥ / dhṛṣṭadyumnebhiḥ¹
Dative धृष्टद्युम्नाय
dhṛṣṭadyumnāya
धृष्टद्युम्नाभ्याम्
dhṛṣṭadyumnābhyām
धृष्टद्युम्नेभ्यः
dhṛṣṭadyumnebhyaḥ
Ablative धृष्टद्युम्नात्
dhṛṣṭadyumnāt
धृष्टद्युम्नाभ्याम्
dhṛṣṭadyumnābhyām
धृष्टद्युम्नेभ्यः
dhṛṣṭadyumnebhyaḥ
Genitive धृष्टद्युम्नस्य
dhṛṣṭadyumnasya
धृष्टद्युम्नयोः
dhṛṣṭadyumnayoḥ
धृष्टद्युम्नानाम्
dhṛṣṭadyumnānām
Locative धृष्टद्युम्ने
dhṛṣṭadyumne
धृष्टद्युम्नयोः
dhṛṣṭadyumnayoḥ
धृष्टद्युम्नेषु
dhṛṣṭadyumneṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.