धर्मराज

Sanskrit

Alternative scripts

Etymology

Compound of धर्म (dhárma, Dharma) + राजन् (rājan, king)

Pronunciation

  • (Vedic) IPA(key): /dʱɐɾ.mɐ.ɾɑː.d͡ʑɐ/
  • (Classical) IPA(key): /d̪ʱɐɾ.mɐˈɾɑː.d͡ʑɐ/

Noun

धर्मराज • (dharmarāja) stem, m

  1. (Hinduism) an epithet of यमराज.

Declension

Masculine a-stem declension of धर्मराज (dharmarāja)
Singular Dual Plural
Nominative धर्मराजः
dharmarājaḥ
धर्मराजौ / धर्मराजा¹
dharmarājau / dharmarājā¹
धर्मराजाः / धर्मराजासः¹
dharmarājāḥ / dharmarājāsaḥ¹
Vocative धर्मराज
dharmarāja
धर्मराजौ / धर्मराजा¹
dharmarājau / dharmarājā¹
धर्मराजाः / धर्मराजासः¹
dharmarājāḥ / dharmarājāsaḥ¹
Accusative धर्मराजम्
dharmarājam
धर्मराजौ / धर्मराजा¹
dharmarājau / dharmarājā¹
धर्मराजान्
dharmarājān
Instrumental धर्मराजेन
dharmarājena
धर्मराजाभ्याम्
dharmarājābhyām
धर्मराजैः / धर्मराजेभिः¹
dharmarājaiḥ / dharmarājebhiḥ¹
Dative धर्मराजाय
dharmarājāya
धर्मराजाभ्याम्
dharmarājābhyām
धर्मराजेभ्यः
dharmarājebhyaḥ
Ablative धर्मराजात्
dharmarājāt
धर्मराजाभ्याम्
dharmarājābhyām
धर्मराजेभ्यः
dharmarājebhyaḥ
Genitive धर्मराजस्य
dharmarājasya
धर्मराजयोः
dharmarājayoḥ
धर्मराजानाम्
dharmarājānām
Locative धर्मराजे
dharmarāje
धर्मराजयोः
dharmarājayoḥ
धर्मराजेषु
dharmarājeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.