द्वितीया
Sanskrit
Noun
द्वितीया • (dvitī́yā) stem, f
Declension
Feminine ā-stem declension of द्वितीया (dvitī́yā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | द्वितीया dvitī́yā |
द्वितीये dvitī́ye |
द्वितीयाः dvitī́yāḥ |
Vocative | द्वितीये dvítīye |
द्वितीये dvítīye |
द्वितीयाः dvítīyāḥ |
Accusative | द्वितीयाम् dvitī́yām |
द्वितीये dvitī́ye |
द्वितीयाः dvitī́yāḥ |
Instrumental | द्वितीयया / द्वितीया¹ dvitī́yayā / dvitī́yā¹ |
द्वितीयाभ्याम् dvitī́yābhyām |
द्वितीयाभिः dvitī́yābhiḥ |
Dative | द्वितीयायै dvitī́yāyai |
द्वितीयाभ्याम् dvitī́yābhyām |
द्वितीयाभ्यः dvitī́yābhyaḥ |
Ablative | द्वितीयायाः dvitī́yāyāḥ |
द्वितीयाभ्याम् dvitī́yābhyām |
द्वितीयाभ्यः dvitī́yābhyaḥ |
Genitive | द्वितीयायाः dvitī́yāyāḥ |
द्वितीययोः dvitī́yayoḥ |
द्वितीयानाम् dvitī́yānām |
Locative | द्वितीयायाम् dvitī́yāyām |
द्वितीययोः dvitī́yayoḥ |
द्वितीयासु dvitī́yāsu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.