द्विज

Sanskrit

Alternative scripts

Etymology

Compound of द्वि (dvi, twice) + (, born)

Pronunciation

Noun

द्विज • (dvijá) stem, m

  1. A brahmin
    • c. 400 BCE, Bhagavad Gītā 1.7:
      अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
      नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥
      asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama.
      nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te.
      O best of Brahmins, hear too about the principal generals on our side, who are especially qualified to lead. These I now recount unto you.

Declension

Masculine a-stem declension of द्विज (dvija)
Singular Dual Plural
Nominative द्विजः
dvijaḥ
द्विजौ / द्विजा¹
dvijau / dvijā¹
द्विजाः / द्विजासः¹
dvijāḥ / dvijāsaḥ¹
Vocative द्विज
dvija
द्विजौ / द्विजा¹
dvijau / dvijā¹
द्विजाः / द्विजासः¹
dvijāḥ / dvijāsaḥ¹
Accusative द्विजम्
dvijam
द्विजौ / द्विजा¹
dvijau / dvijā¹
द्विजान्
dvijān
Instrumental द्विजेन
dvijena
द्विजाभ्याम्
dvijābhyām
द्विजैः / द्विजेभिः¹
dvijaiḥ / dvijebhiḥ¹
Dative द्विजाय
dvijāya
द्विजाभ्याम्
dvijābhyām
द्विजेभ्यः
dvijebhyaḥ
Ablative द्विजात्
dvijāt
द्विजाभ्याम्
dvijābhyām
द्विजेभ्यः
dvijebhyaḥ
Genitive द्विजस्य
dvijasya
द्विजयोः
dvijayoḥ
द्विजानाम्
dvijānām
Locative द्विजे
dvije
द्विजयोः
dvijayoḥ
द्विजेषु
dvijeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.