द्वय
Sanskrit
Etymology
From Proto-Indo-Aryan *dwayHás, from Proto-Indo-Iranian *dwayHás, from Proto-Indo-European *dwoyHós. Cognate with Ancient Greek δοιός (doiós), Lithuanian dvejì, Proto-Slavic *dъvojь, Old Norse Tveggi.
Declension
Masculine a-stem declension of द्वय (dvayá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | द्वयः dvayáḥ |
द्वयौ / द्वया¹ dvayaú / dvayā́¹ |
द्वयाः / द्वयासः¹ dvayā́ḥ / dvayā́saḥ¹ |
Vocative | द्वय dváya |
द्वयौ / द्वया¹ dváyau / dváyā¹ |
द्वयाः / द्वयासः¹ dváyāḥ / dváyāsaḥ¹ |
Accusative | द्वयम् dvayám |
द्वयौ / द्वया¹ dvayaú / dvayā́¹ |
द्वयान् dvayā́n |
Instrumental | द्वयेन dvayéna |
द्वयाभ्याम् dvayā́bhyām |
द्वयैः / द्वयेभिः¹ dvayaíḥ / dvayébhiḥ¹ |
Dative | द्वयाय dvayā́ya |
द्वयाभ्याम् dvayā́bhyām |
द्वयेभ्यः dvayébhyaḥ |
Ablative | द्वयात् dvayā́t |
द्वयाभ्याम् dvayā́bhyām |
द्वयेभ्यः dvayébhyaḥ |
Genitive | द्वयस्य dvayásya |
द्वययोः dvayáyoḥ |
द्वयानाम् dvayā́nām |
Locative | द्वये dvayé |
द्वययोः dvayáyoḥ |
द्वयेषु dvayéṣu |
Notes |
|
Feminine ī-stem declension of द्वयी (dvayī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | द्वयी dvayī |
द्वय्यौ / द्वयी¹ dvayyau / dvayī¹ |
द्वय्यः / द्वयीः¹ dvayyaḥ / dvayīḥ¹ |
Vocative | द्वयि dvayi |
द्वय्यौ / द्वयी¹ dvayyau / dvayī¹ |
द्वय्यः / द्वयीः¹ dvayyaḥ / dvayīḥ¹ |
Accusative | द्वयीम् dvayīm |
द्वय्यौ / द्वयी¹ dvayyau / dvayī¹ |
द्वयीः dvayīḥ |
Instrumental | द्वय्या dvayyā |
द्वयीभ्याम् dvayībhyām |
द्वयीभिः dvayībhiḥ |
Dative | द्वय्यै dvayyai |
द्वयीभ्याम् dvayībhyām |
द्वयीभ्यः dvayībhyaḥ |
Ablative | द्वय्याः / द्वय्यै² dvayyāḥ / dvayyai² |
द्वयीभ्याम् dvayībhyām |
द्वयीभ्यः dvayībhyaḥ |
Genitive | द्वय्याः / द्वय्यै² dvayyāḥ / dvayyai² |
द्वय्योः dvayyoḥ |
द्वयीनाम् dvayīnām |
Locative | द्वय्याम् dvayyām |
द्वय्योः dvayyoḥ |
द्वयीषु dvayīṣu |
Notes |
|
Neuter a-stem declension of द्वय (dvayá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | द्वयम् dvayám |
द्वये dvayé |
द्वयानि / द्वया¹ dvayā́ni / dvayā́¹ |
Vocative | द्वय dváya |
द्वये dváye |
द्वयानि / द्वया¹ dváyāni / dváyā¹ |
Accusative | द्वयम् dvayám |
द्वये dvayé |
द्वयानि / द्वया¹ dvayā́ni / dvayā́¹ |
Instrumental | द्वयेन dvayéna |
द्वयाभ्याम् dvayā́bhyām |
द्वयैः / द्वयेभिः¹ dvayaíḥ / dvayébhiḥ¹ |
Dative | द्वयाय dvayā́ya |
द्वयाभ्याम् dvayā́bhyām |
द्वयेभ्यः dvayébhyaḥ |
Ablative | द्वयात् dvayā́t |
द्वयाभ्याम् dvayā́bhyām |
द्वयेभ्यः dvayébhyaḥ |
Genitive | द्वयस्य dvayásya |
द्वययोः dvayáyoḥ |
द्वयानाम् dvayā́nām |
Locative | द्वये dvayé |
द्वययोः dvayáyoḥ |
द्वयेषु dvayéṣu |
Notes |
|
References
- Monier Williams (1899) “द्वय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 503.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.