द्युम्निन्

Sanskrit

Etymology

From द्युम्न (dyumná).

Pronunciation

Adjective

द्युम्निन् • (dyumnín) stem

  1. majestic, strong, powerful, inspired, fierce
    índraḥ sá dā́mane kṛtá ójiṣṭhaḥ sá máde hitáḥ ǀ dyumnī́ ślokī́ sá somyáḥ

Declension

Masculine in-stem declension of द्युम्निन् (dyumnín)
Singular Dual Plural
Nominative द्युम्नी
dyumnī́
द्युम्निनौ / द्युम्निना¹
dyumnínau / dyumnínā¹
द्युम्निनः
dyumnínaḥ
Vocative द्युम्निन्
dyúmnin
द्युम्निनौ / द्युम्निना¹
dyúmninau / dyúmninā¹
द्युम्निनः
dyúmninaḥ
Accusative द्युम्निनम्
dyumnínam
द्युम्निनौ / द्युम्निना¹
dyumnínau / dyumnínā¹
द्युम्निनः
dyumnínaḥ
Instrumental द्युम्निना
dyumnínā
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभिः
dyumníbhiḥ
Dative द्युम्निने
dyumníne
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Ablative द्युम्निनः
dyumnínaḥ
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Genitive द्युम्निनः
dyumnínaḥ
द्युम्निनोः
dyumnínoḥ
द्युम्निनाम्
dyumnínām
Locative द्युम्निनि
dyumníni
द्युम्निनोः
dyumnínoḥ
द्युम्निषु
dyumníṣu
Notes
  • ¹Vedic
Feminine i-stem declension of द्युम्निनि (dyumníni)
Singular Dual Plural
Nominative द्युम्निनिः
dyumníniḥ
द्युम्निनी
dyumnínī
द्युम्निनयः
dyumnínayaḥ
Vocative द्युम्निने
dyúmnine
द्युम्निनी
dyúmninī
द्युम्निनयः
dyúmninayaḥ
Accusative द्युम्निनिम्
dyumnínim
द्युम्निनी
dyumnínī
द्युम्निनीः
dyumnínīḥ
Instrumental द्युम्निन्या / द्युम्निनी¹
dyumnínyā / dyumnínī¹
द्युम्निनिभ्याम्
dyumnínibhyām
द्युम्निनिभिः
dyumnínibhiḥ
Dative द्युम्निनये / द्युम्निन्यै² / द्युम्निनी¹
dyumnínaye / dyumnínyai² / dyumnínī¹
द्युम्निनिभ्याम्
dyumnínibhyām
द्युम्निनिभ्यः
dyumnínibhyaḥ
Ablative द्युम्निनेः / द्युम्निन्याः² / द्युम्निन्यै³
dyumníneḥ / dyumnínyāḥ² / dyumnínyai³
द्युम्निनिभ्याम्
dyumnínibhyām
द्युम्निनिभ्यः
dyumnínibhyaḥ
Genitive द्युम्निनेः / द्युम्निन्याः² / द्युम्निन्यै³
dyumníneḥ / dyumnínyāḥ² / dyumnínyai³
द्युम्निन्योः
dyumnínyoḥ
द्युम्निनीनाम्
dyumnínīnām
Locative द्युम्निनौ / द्युम्निन्याम्² / द्युम्निना¹
dyumnínau / dyumnínyām² / dyumnínā¹
द्युम्निन्योः
dyumnínyoḥ
द्युम्निनिषु
dyumníniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter in-stem declension of द्युम्निन् (dyumnín)
Singular Dual Plural
Nominative द्युम्नि
dyumní
द्युम्निनी
dyumnínī
द्युम्नीनि
dyumnī́ni
Vocative द्युम्नि / द्युम्निन्
dyúmni / dyúmnin
द्युम्निनी
dyúmninī
द्युम्नीनि
dyúmnīni
Accusative द्युम्नि
dyumní
द्युम्निनी
dyumnínī
द्युम्नीनि
dyumnī́ni
Instrumental द्युम्निना
dyumnínā
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभिः
dyumníbhiḥ
Dative द्युम्निने
dyumníne
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Ablative द्युम्निनः
dyumnínaḥ
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Genitive द्युम्निनः
dyumnínaḥ
द्युम्निनोः
dyumnínoḥ
द्युम्निनाम्
dyumnínām
Locative द्युम्निनि
dyumníni
द्युम्निनोः
dyumnínoḥ
द्युम्निषु
dyumníṣu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.