देवभाषा

Hindi

Etymology

Sanskritic formation from देव (dev, god) + भाषा (bhāṣā, language).

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪eːʋ.bʱɑː.ʂɑː/, [d̪eːʋ.bʱäː.ʃäː]

Proper noun

देवभाषा • (devbhāṣā) f

  1. divine language, the language of the gods
    यहूदी मतानुसार, इब्रानी ही देवभाषा है।yahūdī matānusār, ibrānī hī devbhāṣā hai.Per the Jewish faith, Hebrew is the language of God.
  2. (rare, formal) the Sanskrit language

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

From देव (deva, god) + भाषा (bhāṣā, language), literally language of the gods; adapted from Hindi देवभाषा (devbhāṣā).

Pronunciation

Proper noun

देवभाषा • (devabhāṣā) stem, f

  1. (New Sanskrit) Sanskrit
    • 1987, Pramananda Jha, Mahākavikālidāsakāvyeṣu prakṛtiviśleṣaṇam, page 35:
      ...संस्कृतभाषा प्रारम्भे "भाषा" नाम्ना कथ्यतेस्म पश्चाच्च देवभाषा इति शब्देनाभिहिताऽभवत्
      ...saṃskṛtabhāṣā prārambhe "bhāṣā" nāmnā kathyatesma paścācca devabhāṣā iti śabdenābhihitāʼbhavat
      The Sanskrit language was initially know by the name "Bhāṣā" [lit: Speech]; later it was given the appellation Devabhāṣā [the language of the Gods].
    • Sārasvatī-sushamā, volume 51, Vārāṇaseya Saṃskṛta Viśvavidyālaya, 1996, page 305:...तेषां संव्यवहारे प्रयुज्यमाना भाषा देवभाषाthe language they use for their business is Sanskrit
    • 1984, Devkant Jha, Sanskrit Vyakaran Aur Rachna, Motilal Banarsidass, page 114:
      एषा देवभाषा यथा प्राचीनतमा तथैव समृद्धतमा च
      eṣā devabhāṣā yathā prācīnatamā tathaiva samṛddhatamā ca
      This Sanskrit language is as perfect as it is ancient.

Declension

Feminine ā-stem declension of देवभाषा (devabhāṣā)
Singular Dual Plural
Nominative देवभाषा
devabhāṣā
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Vocative देवभाषे
devabhāṣe
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Accusative देवभाषाम्
devabhāṣām
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Instrumental देवभाषया
devabhāṣayā
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभिः
devabhāṣābhiḥ
Dative देवभाषायै
devabhāṣāyai
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभ्यः
devabhāṣābhyaḥ
Ablative देवभाषायाः
devabhāṣāyāḥ
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभ्यः
devabhāṣābhyaḥ
Genitive देवभाषायाः
devabhāṣāyāḥ
देवभाषयोः
devabhāṣayoḥ
देवभाषाणाम्
devabhāṣāṇām
Locative देवभाषायाम्
devabhāṣāyām
देवभाषयोः
devabhāṣayoḥ
देवभाषासु
devabhāṣāsu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.