दुःस्वप्न
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /d̪ʊ(ɦ).sʋəp.nə/, [d̪ʊ(ɦ).sʋɐp.nɐ], /d̪ʊs.ʋəp.nə/, [d̪ʊs.ʋɐp.nɐ]
Sanskrit
Declension
Masculine a-stem declension of दुःस्वप्न (duḥsvápna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दुःस्वप्नः duḥsvápnaḥ |
दुःस्वप्नौ / दुःस्वप्ना¹ duḥsvápnau / duḥsvápnā¹ |
दुःस्वप्नाः / दुःस्वप्नासः¹ duḥsvápnāḥ / duḥsvápnāsaḥ¹ |
Vocative | दुःस्वप्न dúḥsvapna |
दुःस्वप्नौ / दुःस्वप्ना¹ dúḥsvapnau / dúḥsvapnā¹ |
दुःस्वप्नाः / दुःस्वप्नासः¹ dúḥsvapnāḥ / dúḥsvapnāsaḥ¹ |
Accusative | दुःस्वप्नम् duḥsvápnam |
दुःस्वप्नौ / दुःस्वप्ना¹ duḥsvápnau / duḥsvápnā¹ |
दुःस्वप्नान् duḥsvápnān |
Instrumental | दुःस्वप्नेन duḥsvápnena |
दुःस्वप्नाभ्याम् duḥsvápnābhyām |
दुःस्वप्नैः / दुःस्वप्नेभिः¹ duḥsvápnaiḥ / duḥsvápnebhiḥ¹ |
Dative | दुःस्वप्नाय duḥsvápnāya |
दुःस्वप्नाभ्याम् duḥsvápnābhyām |
दुःस्वप्नेभ्यः duḥsvápnebhyaḥ |
Ablative | दुःस्वप्नात् duḥsvápnāt |
दुःस्वप्नाभ्याम् duḥsvápnābhyām |
दुःस्वप्नेभ्यः duḥsvápnebhyaḥ |
Genitive | दुःस्वप्नस्य duḥsvápnasya |
दुःस्वप्नयोः duḥsvápnayoḥ |
दुःस्वप्नानाम् duḥsvápnānām |
Locative | दुःस्वप्ने duḥsvápne |
दुःस्वप्नयोः duḥsvápnayoḥ |
दुःस्वप्नेषु duḥsvápneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.