दानिन्

Sanskrit

Etymology

Compounded from दान (dāna, charity, donation) + -इन् (-in), from the root दा (, to give).

Pronunciation

Adjective

दानिन् • (dānin) stem

  1. generous

Declension

Masculine in-stem declension of दानिन् (dānin)
Singular Dual Plural
Nominative दानी
dānī
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Vocative दानिन्
dānin
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Accusative दानिनम्
dāninam
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Instrumental दानिना
dāninā
दानिभ्याम्
dānibhyām
दानिभिः
dānibhiḥ
Dative दानिने
dānine
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Ablative दानिनः
dāninaḥ
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Genitive दानिनः
dāninaḥ
दानिनोः
dāninoḥ
दानिनाम्
dāninām
Locative दानिनि
dānini
दानिनोः
dāninoḥ
दानिषु
dāniṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of दानिनी (dāninī)
Singular Dual Plural
Nominative दानिनी
dāninī
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Vocative दानिनि
dānini
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Accusative दानिनीम्
dāninīm
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिनीः
dāninīḥ
Instrumental दानिन्या
dāninyā
दानिनीभ्याम्
dāninībhyām
दानिनीभिः
dāninībhiḥ
Dative दानिन्यै
dāninyai
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Ablative दानिन्याः / दानिन्यै²
dāninyāḥ / dāninyai²
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Genitive दानिन्याः / दानिन्यै²
dāninyāḥ / dāninyai²
दानिन्योः
dāninyoḥ
दानिनीनाम्
dāninīnām
Locative दानिन्याम्
dāninyām
दानिन्योः
dāninyoḥ
दानिनीषु
dāninīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of दानिन् (dānin)
Singular Dual Plural
Nominative दानि
dāni
दानिनी
dāninī
दानीनि
dānīni
Vocative दानि / दानिन्
dāni / dānin
दानिनी
dāninī
दानीनि
dānīni
Accusative दानि
dāni
दानिनी
dāninī
दानीनि
dānīni
Instrumental दानिना
dāninā
दानिभ्याम्
dānibhyām
दानिभिः
dānibhiḥ
Dative दानिने
dānine
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Ablative दानिनः
dāninaḥ
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Genitive दानिनः
dāninaḥ
दानिनोः
dāninoḥ
दानिनाम्
dāninām
Locative दानिनि
dānini
दानिनोः
dāninoḥ
दानिषु
dāniṣu

Noun

दानिन् • (dānin) stem, m (feminine दानिनी)

  1. giver, donor

Declension

Masculine in-stem declension of दानिन् (dānin)
Singular Dual Plural
Nominative दानी
dānī
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Vocative दानिन्
dānin
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Accusative दानिनम्
dāninam
दानिनौ / दानिना¹
dāninau / dāninā¹
दानिनः
dāninaḥ
Instrumental दानिना
dāninā
दानिभ्याम्
dānibhyām
दानिभिः
dānibhiḥ
Dative दानिने
dānine
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Ablative दानिनः
dāninaḥ
दानिभ्याम्
dānibhyām
दानिभ्यः
dānibhyaḥ
Genitive दानिनः
dāninaḥ
दानिनोः
dāninoḥ
दानिनाम्
dāninām
Locative दानिनि
dānini
दानिनोः
dāninoḥ
दानिषु
dāniṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.