त्वेषस्
Sanskrit
Declension
Neuter as-stem declension of त्वेषस् (tveṣás) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | त्वेषः tveṣáḥ |
त्वेषसी tveṣásī |
त्वेषांसि tveṣā́ṃsi |
Vocative | त्वेषः tveṣáḥ |
त्वेषसी tvéṣasī |
त्वेषांसि tvéṣāṃsi |
Accusative | त्वेषः tveṣáḥ |
त्वेषसी tveṣásī |
त्वेषांसि tveṣā́ṃsi |
Instrumental | त्वेषसा tveṣásā |
त्वेषोभ्याम् tveṣóbhyām |
त्वेषोभिः tveṣóbhiḥ |
Dative | त्वेषसे tveṣáse |
त्वेषोभ्याम् tveṣóbhyām |
त्वेषोभ्यः tveṣóbhyaḥ |
Ablative | त्वेषसः tveṣásaḥ |
त्वेषोभ्याम् tveṣóbhyām |
त्वेषोभ्यः tveṣóbhyaḥ |
Genitive | त्वेषसः tveṣásaḥ |
त्वेषसोः tveṣásoḥ |
त्वेषसाम् tveṣásām |
Locative | त्वेषसि tveṣási |
त्वेषसोः tveṣásoḥ |
त्वेषःसु tveṣáḥsu |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.