त्वेषद्युम्न
Sanskrit
Adjective
त्वेषद्युम्न • (tveṣádyumna)
- having glittering brilliancy
Declension
Masculine a-stem declension of त्वेषद्युम्न (tveṣádyumna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | त्वेषद्युम्नः tveṣádyumnaḥ |
त्वेषद्युम्नौ / त्वेषद्युम्ना¹ tveṣádyumnau / tveṣádyumnā¹ |
त्वेषद्युम्नाः / त्वेषद्युम्नासः¹ tveṣádyumnāḥ / tveṣádyumnāsaḥ¹ |
Vocative | त्वेषद्युम्न tvéṣadyumna |
त्वेषद्युम्नौ / त्वेषद्युम्ना¹ tvéṣadyumnau / tvéṣadyumnā¹ |
त्वेषद्युम्नाः / त्वेषद्युम्नासः¹ tvéṣadyumnāḥ / tvéṣadyumnāsaḥ¹ |
Accusative | त्वेषद्युम्नम् tveṣádyumnam |
त्वेषद्युम्नौ / त्वेषद्युम्ना¹ tveṣádyumnau / tveṣádyumnā¹ |
त्वेषद्युम्नान् tveṣádyumnān |
Instrumental | त्वेषद्युम्नेन tveṣádyumnena |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नैः / त्वेषद्युम्नेभिः¹ tveṣádyumnaiḥ / tveṣádyumnebhiḥ¹ |
Dative | त्वेषद्युम्नाय tveṣádyumnāya |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नेभ्यः tveṣádyumnebhyaḥ |
Ablative | त्वेषद्युम्नात् tveṣádyumnāt |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नेभ्यः tveṣádyumnebhyaḥ |
Genitive | त्वेषद्युम्नस्य tveṣádyumnasya |
त्वेषद्युम्नयोः tveṣádyumnayoḥ |
त्वेषद्युम्नानाम् tveṣádyumnānām |
Locative | त्वेषद्युम्ने tveṣádyumne |
त्वेषद्युम्नयोः tveṣádyumnayoḥ |
त्वेषद्युम्नेषु tveṣádyumneṣu |
Notes |
|
Feminine ā-stem declension of त्वेषद्युम्ना (tveṣádyumnā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | त्वेषद्युम्ना tveṣádyumnā |
त्वेषद्युम्ने tveṣádyumne |
त्वेषद्युम्नाः tveṣádyumnāḥ |
Vocative | त्वेषद्युम्ने tvéṣadyumne |
त्वेषद्युम्ने tvéṣadyumne |
त्वेषद्युम्नाः tvéṣadyumnāḥ |
Accusative | त्वेषद्युम्नाम् tveṣádyumnām |
त्वेषद्युम्ने tveṣádyumne |
त्वेषद्युम्नाः tveṣádyumnāḥ |
Instrumental | त्वेषद्युम्नया / त्वेषद्युम्ना¹ tveṣádyumnayā / tveṣádyumnā¹ |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नाभिः tveṣádyumnābhiḥ |
Dative | त्वेषद्युम्नायै tveṣádyumnāyai |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नाभ्यः tveṣádyumnābhyaḥ |
Ablative | त्वेषद्युम्नायाः / त्वेषद्युम्नायै² tveṣádyumnāyāḥ / tveṣádyumnāyai² |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नाभ्यः tveṣádyumnābhyaḥ |
Genitive | त्वेषद्युम्नायाः / त्वेषद्युम्नायै² tveṣádyumnāyāḥ / tveṣádyumnāyai² |
त्वेषद्युम्नयोः tveṣádyumnayoḥ |
त्वेषद्युम्नानाम् tveṣádyumnānām |
Locative | त्वेषद्युम्नायाम् tveṣádyumnāyām |
त्वेषद्युम्नयोः tveṣádyumnayoḥ |
त्वेषद्युम्नासु tveṣádyumnāsu |
Notes |
|
Neuter a-stem declension of त्वेषद्युम्न (tveṣádyumna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | त्वेषद्युम्नम् tveṣádyumnam |
त्वेषद्युम्ने tveṣádyumne |
त्वेषद्युम्नानि / त्वेषद्युम्ना¹ tveṣádyumnāni / tveṣádyumnā¹ |
Vocative | त्वेषद्युम्न tvéṣadyumna |
त्वेषद्युम्ने tvéṣadyumne |
त्वेषद्युम्नानि / त्वेषद्युम्ना¹ tvéṣadyumnāni / tvéṣadyumnā¹ |
Accusative | त्वेषद्युम्नम् tveṣádyumnam |
त्वेषद्युम्ने tveṣádyumne |
त्वेषद्युम्नानि / त्वेषद्युम्ना¹ tveṣádyumnāni / tveṣádyumnā¹ |
Instrumental | त्वेषद्युम्नेन tveṣádyumnena |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नैः / त्वेषद्युम्नेभिः¹ tveṣádyumnaiḥ / tveṣádyumnebhiḥ¹ |
Dative | त्वेषद्युम्नाय tveṣádyumnāya |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नेभ्यः tveṣádyumnebhyaḥ |
Ablative | त्वेषद्युम्नात् tveṣádyumnāt |
त्वेषद्युम्नाभ्याम् tveṣádyumnābhyām |
त्वेषद्युम्नेभ्यः tveṣádyumnebhyaḥ |
Genitive | त्वेषद्युम्नस्य tveṣádyumnasya |
त्वेषद्युम्नयोः tveṣádyumnayoḥ |
त्वेषद्युम्नानाम् tveṣádyumnānām |
Locative | त्वेषद्युम्ने tveṣádyumne |
त्वेषद्युम्नयोः tveṣádyumnayoḥ |
त्वेषद्युम्नेषु tveṣádyumneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.