त्रिवन्धुर

Sanskrit

Alternative forms

Etymology

Compound of त्रि (tri, three, tri-) + वन्धुर (vandhura, a charioteer's seat).

Pronunciation

Adjective

त्रिवन्धुर • (trivandhurá) stem

  1. having 3 seats (chariot of the Aśvins)

Declension

Masculine a-stem declension of त्रिवन्धुर (trivandhurá)
Singular Dual Plural
Nominative त्रिवन्धुरः
trivandhuráḥ
त्रिवन्धुरौ / त्रिवन्धुरा¹
trivandhuraú / trivandhurā́¹
त्रिवन्धुराः / त्रिवन्धुरासः¹
trivandhurā́ḥ / trivandhurā́saḥ¹
Vocative त्रिवन्धुर
trívandhura
त्रिवन्धुरौ / त्रिवन्धुरा¹
trívandhurau / trívandhurā¹
त्रिवन्धुराः / त्रिवन्धुरासः¹
trívandhurāḥ / trívandhurāsaḥ¹
Accusative त्रिवन्धुरम्
trivandhurám
त्रिवन्धुरौ / त्रिवन्धुरा¹
trivandhuraú / trivandhurā́¹
त्रिवन्धुरान्
trivandhurā́n
Instrumental त्रिवन्धुरेण
trivandhuréṇa
त्रिवन्धुराभ्याम्
trivandhurā́bhyām
त्रिवन्धुरैः / त्रिवन्धुरेभिः¹
trivandhuraíḥ / trivandhurébhiḥ¹
Dative त्रिवन्धुराय
trivandhurā́ya
त्रिवन्धुराभ्याम्
trivandhurā́bhyām
त्रिवन्धुरेभ्यः
trivandhurébhyaḥ
Ablative त्रिवन्धुरात्
trivandhurā́t
त्रिवन्धुराभ्याम्
trivandhurā́bhyām
त्रिवन्धुरेभ्यः
trivandhurébhyaḥ
Genitive त्रिवन्धुरस्य
trivandhurásya
त्रिवन्धुरयोः
trivandhuráyoḥ
त्रिवन्धुराणाम्
trivandhurā́ṇām
Locative त्रिवन्धुरे
trivandhuré
त्रिवन्धुरयोः
trivandhuráyoḥ
त्रिवन्धुरेषु
trivandhuréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्रिवन्धुरा (trivandhurā́)
Singular Dual Plural
Nominative त्रिवन्धुरा
trivandhurā́
त्रिवन्धुरे
trivandhuré
त्रिवन्धुराः
trivandhurā́ḥ
Vocative त्रिवन्धुरे
trívandhure
त्रिवन्धुरे
trívandhure
त्रिवन्धुराः
trívandhurāḥ
Accusative त्रिवन्धुराम्
trivandhurā́m
त्रिवन्धुरे
trivandhuré
त्रिवन्धुराः
trivandhurā́ḥ
Instrumental त्रिवन्धुरया / त्रिवन्धुरा¹
trivandhuráyā / trivandhurā́¹
त्रिवन्धुराभ्याम्
trivandhurā́bhyām
त्रिवन्धुराभिः
trivandhurā́bhiḥ
Dative त्रिवन्धुरायै
trivandhurā́yai
त्रिवन्धुराभ्याम्
trivandhurā́bhyām
त्रिवन्धुराभ्यः
trivandhurā́bhyaḥ
Ablative त्रिवन्धुरायाः / त्रिवन्धुरायै²
trivandhurā́yāḥ / trivandhurā́yai²
त्रिवन्धुराभ्याम्
trivandhurā́bhyām
त्रिवन्धुराभ्यः
trivandhurā́bhyaḥ
Genitive त्रिवन्धुरायाः / त्रिवन्धुरायै²
trivandhurā́yāḥ / trivandhurā́yai²
त्रिवन्धुरयोः
trivandhuráyoḥ
त्रिवन्धुराणाम्
trivandhurā́ṇām
Locative त्रिवन्धुरायाम्
trivandhurā́yām
त्रिवन्धुरयोः
trivandhuráyoḥ
त्रिवन्धुरासु
trivandhurā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्रिवन्धूर (trivandhūrá)
Singular Dual Plural
Nominative त्रिवन्धूरम्
trivandhūrám
त्रिवन्धूरे
trivandhūré
त्रिवन्धूराणि / त्रिवन्धूरा¹
trivandhūrā́ṇi / trivandhūrā́¹
Vocative त्रिवन्धूर
trívandhūra
त्रिवन्धूरे
trívandhūre
त्रिवन्धूराणि / त्रिवन्धूरा¹
trívandhūrāṇi / trívandhūrā¹
Accusative त्रिवन्धूरम्
trivandhūrám
त्रिवन्धूरे
trivandhūré
त्रिवन्धूराणि / त्रिवन्धूरा¹
trivandhūrā́ṇi / trivandhūrā́¹
Instrumental त्रिवन्धूरेण
trivandhūréṇa
त्रिवन्धूराभ्याम्
trivandhūrā́bhyām
त्रिवन्धूरैः / त्रिवन्धूरेभिः¹
trivandhūraíḥ / trivandhūrébhiḥ¹
Dative त्रिवन्धूराय
trivandhūrā́ya
त्रिवन्धूराभ्याम्
trivandhūrā́bhyām
त्रिवन्धूरेभ्यः
trivandhūrébhyaḥ
Ablative त्रिवन्धूरात्
trivandhūrā́t
त्रिवन्धूराभ्याम्
trivandhūrā́bhyām
त्रिवन्धूरेभ्यः
trivandhūrébhyaḥ
Genitive त्रिवन्धूरस्य
trivandhūrásya
त्रिवन्धूरयोः
trivandhūráyoḥ
त्रिवन्धूराणाम्
trivandhūrā́ṇām
Locative त्रिवन्धूरे
trivandhūré
त्रिवन्धूरयोः
trivandhūráyoḥ
त्रिवन्धूरेषु
trivandhūréṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.