त्मन्

Sanskrit

Alternative forms

Alternative scripts

Etymology

Aphetic variant of आत्मन् (ātmán), from Proto-Indo-Aryan *HáHtmā, from Proto-Indo-Iranian *HáHtmā, from Proto-Indo-European *h₁éh₁t-mō ~ *h₁h₁t-m̥nés (breath, spirit), from *h₁eh₁t- + *-mō.

Pronunciation

Noun

त्मन् • (tmán) m

  1. breath
  2. soul, life
  3. self

Declension

Masculine an-stem declension of त्मन् (tmán)
Singular Dual Plural
Nominative त्मा
tmā́
त्मानौ / त्माना¹
tmā́nau / tmā́nā¹
त्मानः
tmā́naḥ
Vocative त्मन्
tmán
त्मानौ / त्माना¹
tmā́nau / tmā́nā¹
त्मानः
tmā́naḥ
Accusative त्मानम्
tmā́nam
त्मानौ / त्माना¹
tmā́nau / tmā́nā¹
त्मनः
tmánaḥ
Instrumental त्मना
tmánā
त्मभ्याम्
tmábhyām
त्मभिः
tmábhiḥ
Dative त्मने
tmáne
त्मभ्याम्
tmábhyām
त्मभ्यः
tmábhyaḥ
Ablative त्मनः
tmánaḥ
त्मभ्याम्
tmábhyām
त्मभ्यः
tmábhyaḥ
Genitive त्मनः
tmánaḥ
त्मनोः
tmánoḥ
त्मनाम्
tmánām
Locative त्मनि
tmáni
त्मनोः
tmánoḥ
त्मसु
tmásu
Notes
  • ¹Vedic

Pronoun

त्मन् • (tmán)

  1. (reflexive) a person in the predicate who is also the subject of the sentence

Declension

Masculine an-stem declension of त्मन् (tmán)
Singular Dual Plural
Nominative त्मा
tmā́
त्मानौ / त्माना¹
tmā́nau / tmā́nā¹
त्मानः
tmā́naḥ
Vocative त्मन्
tmán
त्मानौ / त्माना¹
tmā́nau / tmā́nā¹
त्मानः
tmā́naḥ
Accusative त्मानम्
tmā́nam
त्मानौ / त्माना¹
tmā́nau / tmā́nā¹
त्मनः
tmánaḥ
Instrumental त्मना
tmánā
त्मभ्याम्
tmábhyām
त्मभिः
tmábhiḥ
Dative त्मने
tmáne
त्मभ्याम्
tmábhyām
त्मभ्यः
tmábhyaḥ
Ablative त्मनः
tmánaḥ
त्मभ्याम्
tmábhyām
त्मभ्यः
tmábhyaḥ
Genitive त्मनः
tmánaḥ
त्मनोः
tmánoḥ
त्मनाम्
tmánām
Locative त्मनि
tmáni
त्मनोः
tmánoḥ
त्मसु
tmásu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.